Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ / (1.3) Par.?
tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam // (1.4) Par.?
dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum / (2.1) Par.?
śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam // (2.2) Par.?
tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān / (3.1) Par.?
pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam // (3.2) Par.?
yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam / (4.1) Par.?
dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ // (4.2) Par.?
tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ / (5.1) Par.?
mṛdyamānairivāṅgair nā dravatā hṛdayena ca // (5.2) Par.?
śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk / (6.1) Par.?
annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ // (6.2) Par.?
sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī / (7.1) Par.?
sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt // (7.2) Par.?
prāgrūpa
prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci / (8.1) Par.?
aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā // (8.2) Par.?
sādaḥ śramo 'nilāt tatra gātraruktodakampanam / (9.1) Par.?
kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā // (9.2) Par.?
śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk / (10.1) Par.?
pittāddharitapītābhasirāditvaṃ jvaras tamaḥ // (10.2) Par.?
tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā / (11.1) Par.?
varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā // (11.2) Par.?
tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ / (12.1) Par.?
kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ // (12.2) Par.?
mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham / (13.1) Par.?
dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca // (13.2) Par.?
srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat / (14.1) Par.?
pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ // (14.2) Par.?
purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ / (15.1) Par.?
yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām // (15.2) Par.?
koṣṭhaśākhāśrayāṃ pittaṃ dagdhvāsṛṅmāṃsam āvahet / (16.1) Par.?
hāridranetramūtratvaṅnakhavaktraśakṛttayā // (16.2) Par.?
dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ / (17.1) Par.?
bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca // (17.2) Par.?
upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā / (18.1) Par.?
haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet // (18.2) Par.?
vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ / (19.1) Par.?
tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam // (19.2) Par.?
alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ / (20.1) Par.?
śophapradhānāḥ kathitāḥ sa evāto nigadyate // (20.2) Par.?
śopha
pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ / (21.1) Par.?
nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam // (21.2) Par.?
utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ / (22.1) Par.?
sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam // (22.2) Par.?
doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api / (23.1) Par.?
dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam // (23.2) Par.?
pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ / (24.1) Par.?
sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ // (24.2) Par.?
vyādhikarmopavāsādikṣīṇasya bhajato drutam / (25.1) Par.?
atimātram athānyasya gurvamlasnigdhaśītalam // (25.2) Par.?
lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram / (26.1) Par.?
mṛdgrāmyamāṃsavallūram ajīrṇaśramamaithunam // (26.2) Par.?
padāter mārgagamanaṃ yānena kṣobhiṇāpi vā / (27.1) Par.?
śvāsakāsātisārārśojaṭharapradarajvarāḥ // (27.2) Par.?
viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ / (28.1) Par.?
anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ // (28.2) Par.?
ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ / (29.1) Par.?
sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ // (29.2) Par.?
tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam / (30.1) Par.?
vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ // (30.2) Par.?
saṃkocaspandaharṣārtitodabhedaprasuptimān / (31.1) Par.?
kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ // (31.2) Par.?
snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān / (32.1) Par.?
tvak ca sarṣapalipteva tasmiṃścimicimāyate // (32.2) Par.?
pītaraktāsitābhāsaḥ pittād ātāmraromakṛt / (33.1) Par.?
śīghrānusārapraśamo madhye prāg jāyate tanuḥ // (33.2) Par.?
satṛḍdāhajvarasvedadavakledamadabhramaḥ / (34.1) Par.?
śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ // (34.2) Par.?
kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ / (35.1) Par.?
snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt // (35.2) Par.?
ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ / (36.1) Par.?
sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ // (36.2) Par.?
sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ / (37.1) Par.?
saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ // (37.2) Par.?
abhighātena śastrādicchedabhedakṣatādibhiḥ / (38.1) Par.?
himānilodadhyanilair bhallātakapikacchujaiḥ // (38.2) Par.?
rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān / (39.1) Par.?
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ // (39.2) Par.?
viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt / (40.1) Par.?
daṃṣṭrādantanakhāpātād aviṣaprāṇinām api // (40.2) Par.?
viṇmūtraśukropahatamalavadvastrasaṃkarāt / (41.1) Par.?
viṣavṛkṣānilasparśād garayogāvacūrṇanāt // (41.2) Par.?
mṛduścalo 'valambī ca śīghro dāharujākaraḥ / (42.1) Par.?
navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ // (42.2) Par.?
syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat / (43.1) Par.?
tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt // (43.2) Par.?
yathottaraṃ ca duḥsādhyās tatra doṣā yathāyatham / (44.1) Par.?
prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ // (44.2) Par.?
dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ / (45.1) Par.?
bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam // (45.2) Par.?
marmopatāpāt saṃmohād ayanānāṃ vighaṭṭanāt / (46.1) Par.?
tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt // (46.2) Par.?
āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt / (47.1) Par.?
tatra vātāt parīsarpo vātajvarasamavyathaḥ // (47.2) Par.?
śophasphuraṇanistodabhedāyāmārtiharṣavān / (48.1) Par.?
pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ // (48.2) Par.?
kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk / (49.1) Par.?
svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ // (49.2) Par.?
te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam / (50.1) Par.?
vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ // (50.2) Par.?
asthibhedāgnisadanatamakārocakair yutaḥ / (51.1) Par.?
karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat // (51.2) Par.?
yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ / (52.1) Par.?
śāntāṅgārāsito nīlo rakto vāśu ca cīyate // (52.2) Par.?
agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ / (53.1) Par.?
marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ // (53.2) Par.?
vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet / (54.1) Par.?
hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā // (54.2) Par.?
kvaciccharmāratigrasto bhūmiśayyāsanādiṣu / (55.1) Par.?
ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām // (55.2) Par.?
duṣprabodho 'śnute nidrāṃ so 'gnivisarpa ucyate / (56.1) Par.?
kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham // (56.2) Par.?
raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam / (57.1) Par.?
dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām // (57.2) Par.?
granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām / (58.1) Par.?
śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ // (58.2) Par.?
mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām / (59.1) Par.?
ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ // (59.2) Par.?
kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ / (60.1) Par.?
aṅgāvasādavikṣepapralāpārocakabhramāḥ // (60.2) Par.?
mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam / (61.1) Par.?
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati // (61.2) Par.?
prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk / (62.1) Par.?
piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ // (62.2) Par.?
mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ / (63.1) Par.?
gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate // (63.2) Par.?
paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ / (64.1) Par.?
śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam // (64.2) Par.?
sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ / (65.1) Par.?
bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan // (65.2) Par.?
visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam / (66.1) Par.?
sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam // (66.2) Par.?
pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ / (67.1) Par.?
asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ // (67.2) Par.?
śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ // (68.1) Par.?
Duration=0.23147392272949 secs.