Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇā ūcuḥ / (1.1) Par.?
kriyatām upahāro 'dya tryambakasya mahātmanaḥ / (1.2) Par.?
kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ / (2.2) Par.?
girīśasya yathānyāyam upahāram upāharat // (2.3) Par.?
ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha / (3.1) Par.?
mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā // (3.2) Par.?
sa gṛhītvā sumanaso mantrapūtā janādhipa / (4.1) Par.?
modakaiḥ pāyasenātha māṃsaiścopāharad balim // (4.2) Par.?
sumanobhiśca citrābhir lājair uccāvacair api / (5.1) Par.?
sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ / (5.2) Par.?
kiṃkarāṇāṃ tataḥ paścāccakāra balim uttamam // (5.3) Par.?
yakṣendrāya kuberāya maṇibhadrāya caiva ha / (6.1) Par.?
tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaśca ye // (6.2) Par.?
kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ / (7.1) Par.?
śuśubhe sthānam atyarthaṃ devadevasya pārthiva // (7.2) Par.?
kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ / (8.1) Par.?
yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati // (8.2) Par.?
pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca / (9.1) Par.?
sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca // (9.2) Par.?
śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ / (10.1) Par.?
arcayitvā dvijāgryān sa svasti vācya ca vīryavān // (10.2) Par.?
teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ / (11.1) Par.?
prītimān sa kuruśreṣṭhaḥ khānayāmāsa taṃ nidhim // (11.2) Par.?
tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ / (12.1) Par.?
bhṛṅgārāṇi kaṭāhāni kalaśān vardhamānakān // (12.2) Par.?
bahūni ca vicitrāṇi bhājanāni sahasraśaḥ / (13.1) Par.?
uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ // (13.2) Par.?
teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā / (14.1) Par.?
trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa // (14.2) Par.?
vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate / (15.1) Par.?
ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ // (15.2) Par.?
vāraṇāśca mahārāja sahasraśatasaṃmitāḥ / (16.1) Par.?
śakaṭāni rathāścaiva tāvad eva kareṇavaḥ / (16.2) Par.?
kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate // (16.3) Par.?
etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ / (17.1) Par.?
ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam // (17.2) Par.?
eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ / (18.1) Par.?
mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati // (18.2) Par.?
dvaipāyanābhyanujñātaḥ puraskṛtya purohitam / (19.1) Par.?
goyute goyute caiva nyavasat puruṣarṣabhaḥ // (19.2) Par.?
sā purābhimukhī rājañ jagāma mahatī camūḥ / (20.1) Par.?
kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān // (20.2) Par.?
Duration=0.081530094146729 secs.