Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etasminn eva kāle tu vāsudevo 'pi vīryavān / (1.2) Par.?
upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam // (1.3) Par.?
samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ / (2.1) Par.?
yathokto dharmaputreṇa vrajan sa svapurīṃ prati // (2.2) Par.?
raukmiṇeyena sahito yuyudhānena caiva ha / (3.1) Par.?
cārudeṣṇena sāmbena gadena kṛtavarmaṇā // (3.2) Par.?
sāraṇena ca vīreṇa niśaṭhenolmukena ca / (4.1) Par.?
baladevaṃ puraskṛtya subhadrāsahitastadā // (4.2) Par.?
draupadīm uttarāṃ caiva pṛthāṃ cāpyavalokakaḥ / (5.1) Par.?
samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ // (5.2) Par.?
tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ / (6.1) Par.?
pratyagṛhṇād yathānyāyaṃ viduraśca mahāmanāḥ // (6.2) Par.?
tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ / (7.1) Par.?
vidureṇa mahātejāstathaiva ca yuyutsunā // (7.2) Par.?
vasatsu vṛṣṇivīreṣu tatrātha janamejaya / (8.1) Par.?
jajñe tava pitā rājan parikṣit paravīrahā // (8.2) Par.?
sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ / (9.1) Par.?
śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ // (9.2) Par.?
hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ / (10.1) Par.?
āviśya pradiśaḥ sarvāḥ punar eva vyupāramat // (10.2) Par.?
tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā / (11.1) Par.?
yuyudhānadvitīyo vai vyathitendriyamānasaḥ // (11.2) Par.?
tatastvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām / (12.1) Par.?
krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ // (12.2) Par.?
pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm / (13.1) Par.?
savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa // (13.2) Par.?
tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā / (14.1) Par.?
provāca rājaśārdūla bāṣpagadgadayā girā // (14.2) Par.?
vāsudeva mahābāho suprajā devakī tvayā / (15.1) Par.?
tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam // (15.2) Par.?
yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho / (16.1) Par.?
aśvatthāmnā hato jātastam ujjīvaya keśava // (16.2) Par.?
tvayā hyetat pratijñātam aiṣīke yadunandana / (17.1) Par.?
ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho // (17.2) Par.?
so 'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha / (18.1) Par.?
uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava // (18.2) Par.?
dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā / (19.1) Par.?
sahadevaṃ ca durdharṣa sarvānnastrātum arhasi // (19.2) Par.?
asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca / (20.1) Par.?
pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me // (20.2) Par.?
abhimanyośca bhadraṃ te priyasya sadṛśasya ca / (21.1) Par.?
priyam utpādayādya tvaṃ pretasyāpi janārdana // (21.2) Par.?
uttarā hi priyoktaṃ vai kathayatyarisūdana / (22.1) Par.?
abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ // (22.2) Par.?
abravīt kila dāśārha vairāṭīm ārjuniḥ purā / (23.1) Par.?
mātulasya kulaṃ bhadre tava putro gamiṣyati // (23.2) Par.?
gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati / (24.1) Par.?
astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam // (24.2) Par.?
ityetat praṇayāt tāta saubhadraḥ paravīrahā / (25.1) Par.?
kathayāmāsa durdharṣastathā caitanna saṃśayaḥ // (25.2) Par.?
tāstvāṃ vayaṃ praṇamyeha yācāmo madhusūdana / (26.1) Par.?
kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam // (26.2) Par.?
evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā / (27.1) Par.?
ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi // (27.2) Par.?
abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ / (28.1) Par.?
svasrīyo vāsudevasya mṛto jāta iti prabho // (28.2) Par.?
evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ / (29.1) Par.?
bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata // (29.2) Par.?
Duration=0.12106513977051 secs.