UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8778
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī / (1.2)
Par.?
uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī // (1.3)
Par.?
tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām / (2.1)
Par.?
cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ // (2.2)
Par.?
muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam / (3.1)
Par.?
aprekṣaṇīyam abhavad ārtasvaranināditam // (3.2)
Par.?
sā muhūrtaṃ ca rājendra putraśokābhipīḍitā / (4.1)
Par.?
kaśmalābhihatā vīra vairāṭī tvabhavat tadā // (4.2)
Par.?
pratilabhya tu sā saṃjñām uttarā bharatarṣabha / (5.1)
Par.?
aṅkam āropya taṃ putram idaṃ vacanam abravīt // (5.2)
Par.?
dharmajñasya sutaḥ saṃstvam adharmam avabudhyase / (6.1)
Par.?
yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam // (6.2)
Par.?
putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava / (7.1)
Par.?
durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana // (7.2)
Par.?
yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha / (8.1)
Par.?
martavye sati jīvāmi hatasvastir akiṃcanā // (8.2)
Par.?
athavā dharmarājñāham anujñātā mahābhuja / (9.1)
Par.?
bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam // (9.2)
Par.?
athavā durmaraṃ tāta yad idaṃ me sahasradhā / (10.1)
Par.?
patiputravihīnāyā hṛdayaṃ na vidīryate // (10.2)
Par.?
uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm / (11.1)
Par.?
ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare // (11.2)
Par.?
āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm / (12.1)
Par.?
māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva // (12.2)
Par.?
uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ / (13.1)
Par.?
puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam // (13.2)
Par.?
evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ / (14.1)
Par.?
uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta // (14.2)
Par.?
utthāya tu punar dhairyāt tadā matsyapateḥ sutā / (15.1)
Par.?
prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat // (15.2)
Par.?
śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ / (16.1)
Par.?
upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat // (16.2) Par.?
pratijajñe ca dāśārhastasya jīvitam acyutaḥ / (17.1)
Par.?
abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat // (17.2)
Par.?
na bravīmyuttare mithyā satyam etad bhaviṣyati / (18.1)
Par.?
eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām // (18.2)
Par.?
noktapūrvaṃ mayā mithyā svaireṣvapi kadācana / (19.1)
Par.?
na ca yuddhe parāvṛttastathā saṃjīvatām ayam // (19.2)
Par.?
yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ / (20.1)
Par.?
abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā // (20.2)
Par.?
yathāhaṃ nābhijānāmi vijayena kadācana / (21.1)
Par.?
virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ // (21.2)
Par.?
yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau / (22.1)
Par.?
tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ // (22.2)
Par.?
yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā / (23.1)
Par.?
tena satyena bālo 'yaṃ punar ujjīvatām iha // (23.2)
Par.?
ityukto vāsudevena sa bālo bharatarṣabha / (24.1)
Par.?
śanaiḥ śanair mahārāja prāspandata sacetanaḥ // (24.2)
Par.?
Duration=0.12109804153442 secs.