Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī / (1.2) Par.?
uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī // (1.3) Par.?
tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām / (2.1) Par.?
cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ // (2.2) Par.?
muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam / (3.1) Par.?
aprekṣaṇīyam abhavad ārtasvaranināditam // (3.2) Par.?
sā muhūrtaṃ ca rājendra putraśokābhipīḍitā / (4.1) Par.?
kaśmalābhihatā vīra vairāṭī tvabhavat tadā // (4.2) Par.?
pratilabhya tu sā saṃjñām uttarā bharatarṣabha / (5.1) Par.?
aṅkam āropya taṃ putram idaṃ vacanam abravīt // (5.2) Par.?
dharmajñasya sutaḥ saṃstvam adharmam avabudhyase / (6.1) Par.?
yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam // (6.2) Par.?
putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava / (7.1) Par.?
durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana // (7.2) Par.?
yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha / (8.1) Par.?
martavye sati jīvāmi hatasvastir akiṃcanā // (8.2) Par.?
athavā dharmarājñāham anujñātā mahābhuja / (9.1) Par.?
bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam // (9.2) Par.?
athavā durmaraṃ tāta yad idaṃ me sahasradhā / (10.1) Par.?
patiputravihīnāyā hṛdayaṃ na vidīryate // (10.2) Par.?
uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm / (11.1) Par.?
ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare // (11.2) Par.?
āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm / (12.1) Par.?
māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva // (12.2) Par.?
uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ / (13.1) Par.?
puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam // (13.2) Par.?
evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ / (14.1) Par.?
uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta // (14.2) Par.?
utthāya tu punar dhairyāt tadā matsyapateḥ sutā / (15.1) Par.?
prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat // (15.2) Par.?
śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ / (16.1) Par.?
upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat // (16.2) Par.?
pratijajñe ca dāśārhastasya jīvitam acyutaḥ / (17.1) Par.?
abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat // (17.2) Par.?
na bravīmyuttare mithyā satyam etad bhaviṣyati / (18.1) Par.?
eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām // (18.2) Par.?
noktapūrvaṃ mayā mithyā svaireṣvapi kadācana / (19.1) Par.?
na ca yuddhe parāvṛttastathā saṃjīvatām ayam // (19.2) Par.?
yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ / (20.1) Par.?
abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā // (20.2) Par.?
yathāhaṃ nābhijānāmi vijayena kadācana / (21.1) Par.?
virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ // (21.2) Par.?
yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau / (22.1) Par.?
tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ // (22.2) Par.?
yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā / (23.1) Par.?
tena satyena bālo 'yaṃ punar ujjīvatām iha // (23.2) Par.?
ityukto vāsudevena sa bālo bharatarṣabha / (24.1) Par.?
śanaiḥ śanair mahārāja prāspandata sacetanaḥ // (24.2) Par.?
Duration=0.14349699020386 secs.