Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ / (1.2) Par.?
vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā // (1.3) Par.?
te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha / (2.1) Par.?
viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam // (2.2) Par.?
mahatastasya sainyasya khuranemisvanena ca / (3.1) Par.?
dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam // (3.2) Par.?
te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā / (4.1) Par.?
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ // (4.2) Par.?
te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam / (5.1) Par.?
kīrtayantaḥ svanāmāni tasya pādau vavandire // (5.2) Par.?
dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām / (6.1) Par.?
kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ // (6.2) Par.?
viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca / (7.1) Par.?
pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate // (7.2) Par.?
tatastat param āścaryaṃ vicitraṃ mahad adbhutam / (8.1) Par.?
śuśruvuste tadā vīrāḥ pituste janma bhārata // (8.2) Par.?
tad upaśrutya te karma vāsudevasya dhīmataḥ / (9.1) Par.?
pūjārhaṃ pūjayāmāsuḥ kṛṣṇaṃ devakinandanam // (9.2) Par.?
tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ / (10.1) Par.?
ājagāma mahātejā nagaraṃ nāgasāhvayam // (10.2) Par.?
tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ / (11.1) Par.?
saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā // (11.2) Par.?
tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai / (12.1) Par.?
yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt // (12.2) Par.?
bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam / (13.1) Par.?
upayoktuṃ tad icchāmi vājimedhe mahākratau // (13.2) Par.?
tad anujñātum icchāmi bhavatā munisattama / (14.1) Par.?
tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ // (14.2) Par.?
vyāsa uvāca / (15.1) Par.?
anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram / (15.2) Par.?
yajasva vājimedhena vidhivad dakṣiṇāvatā // (15.3) Par.?
aśvamedho hi rājendra pāvanaḥ sarvapāpmanām / (16.1) Par.?
teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ / (17.2) Par.?
aśvamedhasya kauravya cakārāharaṇe matim // (17.3) Par.?
samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ / (18.1) Par.?
vāsudevam athāmantrya vāgmī vacanam abravīt // (18.2) Par.?
devakī suprajā devī tvayā puruṣasattama / (19.1) Par.?
yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta // (19.2) Par.?
tvatprabhāvārjitān bhogān aśnīma yadunandana / (20.1) Par.?
parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī // (20.2) Par.?
dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ / (21.1) Par.?
tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho / (21.2) Par.?
tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ // (21.3) Par.?
vāsudeva uvāca / (22.1) Par.?
tvam evaitanmahābāho vaktum arhasyariṃdama / (22.2) Par.?
tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ // (22.3) Par.?
tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase / (23.1) Par.?
guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ // (23.2) Par.?
yajasva madanujñātaḥ prāpta eva kratur mayā / (24.1) Par.?
yunaktu no bhavān kārye yatra vāñchasi bhārata / (24.2) Par.?
satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha // (24.3) Par.?
bhīmasenārjunau caiva tathā mādravatīsutau / (25.1) Par.?
iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata // (25.2) Par.?
Duration=0.076005935668945 secs.