UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4137
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ / (1.3)
Par.?
tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam // (1.4)
Par.?
dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum / (2.1)
Par.?
śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam // (2.2)
Par.?
tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān / (3.1)
Par.?
pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam // (3.2)
Par.?
yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam / (4.1)
Par.?
dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ // (4.2)
Par.?
tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ / (5.1)
Par.?
mṛdyamānairivāṅgair nā dravatā hṛdayena ca // (5.2)
Par.?
śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk / (6.1)
Par.?
annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ // (6.2)
Par.?
sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī / (7.1)
Par.?
sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt // (7.2)
Par.?
prāgrūpa
prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci / (8.1)
Par.?
aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā // (8.2)
Par.?
sādaḥ śramo 'nilāt tatra gātraruktodakampanam / (9.1)
Par.?
kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā // (9.2)
Par.?
śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk / (10.1)
Par.?
pittāddharitapītābhasirāditvaṃ jvaras tamaḥ // (10.2)
Par.?
tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā / (11.1)
Par.?
varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā // (11.2)
Par.?
tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ / (12.1)
Par.?
kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ // (12.2)
Par.?
mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham / (13.1)
Par.?
dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca // (13.2)
Par.?
srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat / (14.1)
Par.?
pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ // (14.2)
Par.?
purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ / (15.1)
Par.?
yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām // (15.2)
Par.?
koṣṭhaśākhāśrayāṃ pittaṃ dagdhvāsṛṅmāṃsam āvahet / (16.1)
Par.?
hāridranetramūtratvaṅnakhavaktraśakṛttayā // (16.2)
Par.?
dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ / (17.1)
Par.?
bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca // (17.2)
Par.?
upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā / (18.1)
Par.?
haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet // (18.2)
Par.?
vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ / (19.1)
Par.?
tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam // (19.2)
Par.?
alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ / (20.1)
Par.?
śophapradhānāḥ kathitāḥ sa evāto nigadyate // (20.2)
Par.?
śopha
pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ / (21.1)
Par.?
nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam // (21.2)
Par.?
utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ / (22.1)
Par.?
sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam // (22.2)
Par.?
doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api / (23.1)
Par.?
dvidhā vā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam // (23.2)
Par.?
pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ / (24.1)
Par.?
sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ // (24.2)
Par.?
vyādhikarmopavāsādikṣīṇasya bhajato drutam / (25.1)
Par.?
atimātram athānyasya gurvamlasnigdhaśītalam // (25.2)
Par.?
lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram / (26.1)
Par.?
mṛdgrāmyamāṃsavallūram ajīrṇaśramamaithunam // (26.2)
Par.?
padāter mārgagamanaṃ yānena kṣobhiṇāpi vā / (27.1)
Par.?
śvāsakāsātisārārśojaṭharapradarajvarāḥ // (27.2)
Par.?
viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ / (28.1)
Par.?
anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ // (28.2)
Par.?
ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ / (29.1)
Par.?
sarvāṅgagāḥ sarvagataṃ pratyaṅgeṣu tadāśrayāḥ // (29.2)
Par.?
tatpūrvarūpaṃ davathuḥ sirāyāmo 'ṅgagauravam / (30.1)
Par.?
vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ // (30.2)
Par.?
saṃkocaspandaharṣārtitodabhedaprasuptimān / (31.1)
Par.?
kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ // (31.2)
Par.?
snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān / (32.1)
Par.?
tvak ca sarṣapalipteva tasmiṃścimicimāyate // (32.2)
Par.?
pītaraktāsitābhāsaḥ pittād ātāmraromakṛt / (33.1)
Par.?
śīghrānusārapraśamo madhye prāg jāyate tanuḥ // (33.2)
Par.?
satṛḍdāhajvarasvedadavakledamadabhramaḥ / (34.1)
Par.?
śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ // (34.2)
Par.?
kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ / (35.1)
Par.?
snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt // (35.2)
Par.?
ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ / (36.1)
Par.?
sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ // (36.2)
Par.?
sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ / (37.1)
Par.?
saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ // (37.2)
Par.?
abhighātena śastrādicchedabhedakṣatādibhiḥ / (38.1)
Par.?
himānilodadhyanilair bhallātakapikacchujaiḥ // (38.2)
Par.?
rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān / (39.1)
Par.?
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ // (39.2)
Par.?
viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt / (40.1)
Par.?
daṃṣṭrādantanakhāpātād aviṣaprāṇinām api // (40.2)
Par.?
viṇmūtraśukropahatamalavadvastrasaṃkarāt / (41.1)
Par.?
viṣavṛkṣānilasparśād garayogāvacūrṇanāt // (41.2)
Par.?
mṛduścalo 'valambī ca śīghro dāharujākaraḥ / (42.1)
Par.?
navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ // (42.2)
Par.?
syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat / (43.1)
Par.?
tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt // (43.2)
Par.?
yathottaraṃ ca duḥsādhyās tatra doṣā yathāyatham / (44.1)
Par.?
prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ // (44.2) Par.?
dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ / (45.1)
Par.?
bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam // (45.2)
Par.?
marmopatāpāt saṃmohād ayanānāṃ vighaṭṭanāt / (46.1)
Par.?
tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt // (46.2)
Par.?
āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt / (47.1)
Par.?
tatra vātāt parīsarpo vātajvarasamavyathaḥ // (47.2)
Par.?
śophasphuraṇanistodabhedāyāmārtiharṣavān / (48.1)
Par.?
pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ // (48.2)
Par.?
kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk / (49.1)
Par.?
svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ // (49.2)
Par.?
te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam / (50.1)
Par.?
vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ // (50.2)
Par.?
asthibhedāgnisadanatamakārocakair yutaḥ / (51.1)
Par.?
karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat // (51.2)
Par.?
yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ / (52.1)
Par.?
śāntāṅgārāsito nīlo rakto vāśu ca cīyate // (52.2)
Par.?
agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ / (53.1)
Par.?
marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ // (53.2)
Par.?
vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet / (54.1)
Par.?
hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā // (54.2)
Par.?
kvaciccharmāratigrasto bhūmiśayyāsanādiṣu / (55.1)
Par.?
ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām // (55.2)
Par.?
duṣprabodho 'śnute nidrāṃ so 'gnivisarpa ucyate / (56.1)
Par.?
kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham // (56.2)
Par.?
raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam / (57.1)
Par.?
dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām // (57.2)
Par.?
granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām / (58.1)
Par.?
śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ // (58.2)
Par.?
mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām / (59.1)
Par.?
ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ // (59.2)
Par.?
kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ / (60.1)
Par.?
aṅgāvasādavikṣepapralāpārocakabhramāḥ // (60.2)
Par.?
mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam / (61.1)
Par.?
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati // (61.2)
Par.?
prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk / (62.1)
Par.?
piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ // (62.2)
Par.?
mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ / (63.1)
Par.?
gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate // (63.2)
Par.?
paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ / (64.1)
Par.?
śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam // (64.2)
Par.?
sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ / (65.1)
Par.?
bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan // (65.2)
Par.?
visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam / (66.1)
Par.?
sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam // (66.2)
Par.?
pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ / (67.1)
Par.?
asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ // (67.2)
Par.?
śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ // (68.1)
Par.?
Duration=0.22899508476257 secs.