Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ / (1.2) Par.?
vyāsam āmantrya medhāvī tato vacanam abravīt // (1.3) Par.?
yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ / (2.1) Par.?
dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca / (3.2) Par.?
vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ // (3.3) Par.?
caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati / (4.1) Par.?
saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha // (4.2) Par.?
aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ / (5.1) Par.?
medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye // (5.2) Par.?
tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām / (6.1) Par.?
sa paryetu yaśo nāmnā tava pārthiva vardhayan // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ / (7.2) Par.?
cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā / (7.3) Par.?
saṃbhārāścaiva rājendra sarve saṃkalpitābhavan // (7.4) Par.?
sa saṃbhārān samāhṛtya nṛpo dharmātmajastadā / (8.1) Par.?
nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai // (8.2) Par.?
tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam / (9.1) Par.?
yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe // (9.2) Par.?
sphyaśca kūrcaśca sauvarṇo yaccānyad api kaurava / (10.1) Par.?
tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti // (10.2) Par.?
aśvaścotsṛjyatām adya pṛthvyām atha yathākramam / (11.1) Par.?
suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām / (12.2) Par.?
cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām // (12.3) Par.?
pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam / (13.1) Par.?
kaḥ pālayed iti mune tad bhavān vaktum arhati // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt / (14.2) Par.?
bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām // (14.3) Par.?
jiṣṇuḥ sahiṣṇur dhṛṣṇuśca sa enaṃ pālayiṣyati / (15.1) Par.?
śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ // (15.2) Par.?
tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā / (16.1) Par.?
divyaṃ dhanuśceṣudhī ca sa enam anuyāsyati // (16.2) Par.?
sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ / (17.1) Par.?
yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam // (17.2) Par.?
rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ / (18.1) Par.?
abhimanyoḥ pitā vīraḥ sa enam anuyāsyati // (18.2) Par.?
bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ / (19.1) Par.?
samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate // (19.2) Par.?
sahadevastu kauravya samādhāsyati buddhimān / (20.1) Par.?
kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ // (20.2) Par.?
tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ / (21.1) Par.?
cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati // (21.2) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām / (22.2) Par.?
tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ // (22.3) Par.?
ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ / (23.1) Par.?
tair vigraho yathā na syāt tathā kāryaṃ tvayānagha // (23.2) Par.?
ākhyātavyaśca bhavatā yajño 'yaṃ mama sarvaśaḥ / (24.1) Par.?
pārthivebhyo mahābāho samaye gamyatām iti // (24.2) Par.?
evam uktvā sa dharmātmā bhrātaraṃ savyasācinam / (25.1) Par.?
bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat // (25.2) Par.?
kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim / (26.1) Par.?
anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ // (26.2) Par.?
Duration=0.10793995857239 secs.