Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8792
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ / (1.2) Par.?
bhagadattātmajastatra niryayau raṇakarkaśaḥ // (1.3) Par.?
sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam / (2.1) Par.?
yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ // (2.2) Par.?
so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ / (3.1) Par.?
aśvam āyāntam unmathya nagarābhimukho yayau // (3.2) Par.?
tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā / (4.1) Par.?
gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat // (4.2) Par.?
tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ / (5.1) Par.?
hayam utsṛjya taṃ vīrastataḥ pārtham upādravat // (5.2) Par.?
punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ / (6.1) Par.?
āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā // (6.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (7.1) Par.?
dodhūyatā cāmareṇa śvetena ca mahārathaḥ // (7.2) Par.?
tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham / (8.1) Par.?
āhvayāmāsa kauravyaṃ bālyānmohācca saṃyuge // (8.2) Par.?
sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham / (9.1) Par.?
preṣayāmāsa saṃkruddhastataḥ śvetahayaṃ prati // (9.2) Par.?
vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam / (10.1) Par.?
śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam // (10.2) Par.?
pracodyamānaḥ sa gajastena rājñā mahābalaḥ / (11.1) Par.?
tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram // (11.2) Par.?
tam āpatantaṃ samprekṣya kruddho rājan dhanaṃjayaḥ / (12.1) Par.?
bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata // (12.2) Par.?
vajradattastu saṃkruddho mumocāśu dhanaṃjaye / (13.1) Par.?
tomarān agnisaṃkāśāñ śalabhān iva vegitān // (13.2) Par.?
arjunastān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ / (14.1) Par.?
dvidhā tridhā ca cicheda kha eva khagamaistadā // (14.2) Par.?
sa tān dṛṣṭvā tathā chinnāṃstomarān bhagadattajaḥ / (15.1) Par.?
iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati // (15.2) Par.?
tato 'rjunastūrṇataraṃ rukmapuṅkhān ajihmagān / (16.1) Par.?
preṣayāmāsa saṃkruddho bhagadattātmajaṃ prati // (16.2) Par.?
sa tair viddho mahātejā vajradatto mahāhave / (17.1) Par.?
bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ // (17.2) Par.?
tataḥ sa punar āruhya vāraṇapravaraṃ raṇe / (18.1) Par.?
avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati // (18.2) Par.?
tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān / (19.1) Par.?
preṣayāmāsa saṃkruddho jvalitān iva pāvakān // (19.2) Par.?
sa tair viddho mahānāgo visravan rudhiraṃ babhau / (20.1) Par.?
himavān iva śailendro bahuprasravaṇastadā // (20.2) Par.?
Duration=0.077600955963135 secs.