Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha / (1.2) Par.?
arjunasya narendreṇa vṛtreṇeva śatakratoḥ // (1.3) Par.?
tataścaturthe divase vajradatto mahābalaḥ / (2.1) Par.?
jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt // (2.2) Par.?
arjunārjuna tiṣṭhasva na me jīvan vimokṣyase / (3.1) Par.?
tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi // (3.2) Par.?
tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā / (4.1) Par.?
hato vṛddho 'pacāyitvācchiśuṃ mām adya yodhaya // (4.2) Par.?
ityevam uktvā saṃkruddho vajradatto narādhipaḥ / (5.1) Par.?
preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati // (5.2) Par.?
saṃpreṣyamāṇo nāgendro vajradattena dhīmatā / (6.1) Par.?
utpatiṣyann ivākāśam abhidudrāva pāṇḍavam // (6.2) Par.?
agrahastapramuktena śīkareṇa sa phalgunam / (7.1) Par.?
samukṣata mahārāja śailaṃ nīla ivāmbudaḥ // (7.2) Par.?
sa tena preṣito rājñā meghavanninadanmuhuḥ / (8.1) Par.?
mukhāḍambaraghoṣeṇa samādravata phalgunam // (8.2) Par.?
sa nṛtyann iva nāgendro vajradattapracoditaḥ / (9.1) Par.?
āsasāda drutaṃ rājan kauravāṇāṃ mahāratham // (9.2) Par.?
tam āpatantaṃ samprekṣya vajradattasya vāraṇam / (10.1) Par.?
gāṇḍīvam āśritya balī na vyakampata śatruhā // (10.2) Par.?
cukrodha balavaccāpi pāṇḍavastasya bhūpateḥ / (11.1) Par.?
kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata // (11.2) Par.?
tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ / (12.1) Par.?
nivārayāmāsa tadā veleva makarālayam // (12.2) Par.?
sa nāgapravaro vīryād arjunena nivāritaḥ / (13.1) Par.?
tasthau śarair vitunnāṅgaḥ śvāvicchalalito yathā // (13.2) Par.?
nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ / (14.1) Par.?
utsasarja śitān bāṇān arjune krodhamūrchitaḥ // (14.2) Par.?
arjunastu mahārāja śaraiḥ śaravighātibhiḥ / (15.1) Par.?
vārayāmāsa tān astāṃstad adbhutam ivābhavat // (15.2) Par.?
tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ / (16.1) Par.?
preṣayāmāsa nāgendraṃ balavacchvasanopamam // (16.2) Par.?
tam āpatantaṃ samprekṣya balavān pākaśāsaniḥ / (17.1) Par.?
nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati // (17.2) Par.?
sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam / (18.1) Par.?
papāta sahasā bhūmau vajrarugṇa ivācalaḥ // (18.2) Par.?
sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ / (19.1) Par.?
viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ // (19.2) Par.?
tasminnipatite nāge vajradattasya pāṇḍavaḥ / (20.1) Par.?
taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam // (20.2) Par.?
abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ / (21.1) Par.?
rājānaste na hantavyā dhanaṃjaya kathaṃcana // (21.2) Par.?
sarvam etannaravyāghra bhavatvetāvatā kṛtam / (22.1) Par.?
yodhāścāpi na hantavyā dhanaṃjaya raṇe tvayā // (22.2) Par.?
vaktavyāścāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ / (23.1) Par.?
yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām // (23.2) Par.?
iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa / (24.1) Par.?
uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva // (24.2) Par.?
āgacchethā mahārāja parāṃ caitrīm upasthitām / (25.1) Par.?
tadāśvamedho bhavitā dharmarājasya dhīmataḥ // (25.2) Par.?
evam uktaḥ sa rājā tu bhagadattātmajastadā / (26.1) Par.?
tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ // (26.2) Par.?
Duration=0.12880706787109 secs.