Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
saindhavair abhavad yuddhaṃ tatastasya kirīṭinaḥ / (1.2) Par.?
hataśeṣair mahārāja hatānāṃ ca sutair api // (1.3) Par.?
te 'vatīrṇam upaśrutya viṣayaṃ śvetavāhanam / (2.1) Par.?
pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham // (2.2) Par.?
aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ / (3.1) Par.?
na bhayaṃ cakrire pārthād bhīmasenād anantarāt // (3.2) Par.?
te 'vidūrād dhanuṣpāṇiṃ yajñiyasya hayasya ca / (4.1) Par.?
bībhatsuṃ pratyapadyanta padātinam avasthitam // (4.2) Par.?
tataste tu mahāvīryā rājānaḥ paryavārayan / (5.1) Par.?
jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi // (5.2) Par.?
te nāmānyatha gotrāṇi karmāṇi vividhāni ca / (6.1) Par.?
kīrtayantastadā pārthaṃ śaravarṣair avākiran // (6.2) Par.?
te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān / (7.1) Par.?
raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan // (7.2) Par.?
te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave / (8.1) Par.?
sarve yuyudhire vīrā rathasthāstaṃ padātinam // (8.2) Par.?
te tam ājaghnire vīraṃ nivātakavacāntakam / (9.1) Par.?
saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca // (9.2) Par.?
tato rathasahasreṇa hayānām ayutena ca / (10.1) Par.?
koṣṭhakīkṛtya kaunteyaṃ samprahṛṣṭam ayodhayan // (10.2) Par.?
saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ / (11.1) Par.?
jayadrathasya kauravya samare savyasācinā // (11.2) Par.?
tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan / (12.1) Par.?
taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā // (12.2) Par.?
sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ / (13.1) Par.?
pañjarāntarasaṃcārī śakunta iva bhārata // (13.2) Par.?
tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite / (14.1) Par.?
trailokyam abhavad rājan raviścāsīd rajo'ruṇaḥ // (14.2) Par.?
tato vavau mahārāja māruto romaharṣaṇaḥ / (15.1) Par.?
rāhur agrasad ādityaṃ yugapat somam eva ca // (15.2) Par.?
ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ / (16.1) Par.?
vepathuścābhavad rājan kailāsasya mahāgireḥ // (16.2) Par.?
mumucuścāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ / (17.1) Par.?
saptarṣayo jātabhayāstathā devarṣayo 'pi ca // (17.2) Par.?
śaśaścāśu vinirbhidya maṇḍalaṃ śaśino 'patat / (18.1) Par.?
viparītastadā rājaṃstasminn utpātalakṣaṇe // (18.2) Par.?
rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ / (19.1) Par.?
āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam // (19.2) Par.?
evam āsīt tadā vīre śaravarṣābhisaṃvṛte / (20.1) Par.?
loke 'smin bharataśreṣṭha tad adbhutam ivābhavat // (20.2) Par.?
tasya tenāvakīrṇasya śarajālena sarvaśaḥ / (21.1) Par.?
mohāt papāta gāṇḍīvam āvāpaśca karād api // (21.2) Par.?
tasminmoham anuprāpte śarajālaṃ mahattaram / (22.1) Par.?
saindhavā mumucustūrṇaṃ gatasattve mahārathe // (22.2) Par.?
tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ / (23.1) Par.?
sarve vitrastamanasastasya śāntiparābhavan // (23.2) Par.?
tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca / (24.1) Par.?
brahmarṣayaśca vijayaṃ jepuḥ pārthasya dhīmataḥ // (24.2) Par.?
tataḥ pradīpite devaiḥ pārthatejasi pārthiva / (25.1) Par.?
tasthāvacalavad dhīmān saṃgrāme paramāstravit // (25.2) Par.?
vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ / (26.1) Par.?
yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ // (26.2) Par.?
tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ / (27.1) Par.?
vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ // (27.2) Par.?
tataste saindhavā yodhāḥ sarva eva sarājakāḥ / (28.1) Par.?
nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ // (28.2) Par.?
tasya śabdena vitresur bhayārtāśca vidudruvuḥ / (29.1) Par.?
mumucuścāśru śokārtāḥ suṣupuścāpi saindhavāḥ // (29.2) Par.?
tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī / (30.1) Par.?
alātacakravad rājañ śarajālaiḥ samarpayat // (30.2) Par.?
tad indrajālapratimaṃ bāṇajālam amitrahā / (31.1) Par.?
vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt // (31.2) Par.?
meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ / (32.1) Par.?
vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ // (32.2) Par.?
Duration=0.095952987670898 secs.