Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ / (1.2) Par.?
vibabhau yudhi durdharṣo himavān acalo yathā // (1.3) Par.?
tataḥ saindhavayodhāste punar eva vyavasthitāḥ / (2.1) Par.?
vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata // (2.2) Par.?
tān prasahya mahāvīryaḥ punar eva vyavasthitān / (3.1) Par.?
tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā // (3.2) Par.?
yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama / (4.1) Par.?
kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam // (4.2) Par.?
eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām / (5.1) Par.?
tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ // (5.2) Par.?
etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā / (6.1) Par.?
tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata // (6.2) Par.?
na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ / (7.1) Par.?
jetavyāśceti yat proktaṃ dharmarājñā mahātmanā / (7.2) Par.?
cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ // (7.3) Par.?
ityukto 'haṃ narendreṇa na hantavyā nṛpā iti / (8.1) Par.?
kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham // (8.2) Par.?
na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet / (9.1) Par.?
iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ / (9.2) Par.?
provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān // (9.3) Par.?
bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān / (10.1) Par.?
yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ // (10.2) Par.?
etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ / (11.1) Par.?
ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ // (11.2) Par.?
evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ / (12.1) Par.?
atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ // (12.2) Par.?
tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / (13.1) Par.?
mumucuḥ saindhavā rājaṃstadā gāṇḍīvadhanvani // (13.2) Par.?
sa tān āpatataḥ krūrān āśīviṣaviṣopamān / (14.1) Par.?
cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ // (14.2) Par.?
chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān / (15.1) Par.?
ekaikam eṣa daśabhir bibheda samare śaraiḥ // (15.2) Par.?
tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye / (16.1) Par.?
jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ // (16.2) Par.?
teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ / (17.1) Par.?
sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ // (17.2) Par.?
tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām / (18.1) Par.?
śirāṃsi pātayāmāsa bhallaiḥ saṃnataparvabhiḥ // (18.2) Par.?
teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām / (19.1) Par.?
nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ // (19.2) Par.?
te vadhyamānāstu tadā pārthenāmitatejasā / (20.1) Par.?
yathāprāṇaṃ yathotsāhaṃ yodhayāmāsur arjunam // (20.2) Par.?
tataste phalgunenājau śaraiḥ saṃnataparvabhiḥ / (21.1) Par.?
kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ // (21.2) Par.?
tāṃstu sarvān pariglānān viditvā dhṛtarāṣṭrajā / (22.1) Par.?
duḥśalā bālam ādāya naptāraṃ prayayau tadā / (22.2) Par.?
surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā // (22.3) Par.?
śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam / (23.1) Par.?
sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā / (23.2) Par.?
dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ // (23.3) Par.?
samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā / (24.1) Par.?
prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt // (24.2) Par.?
eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ / (25.1) Par.?
abhivādayate vīra taṃ paśya puruṣarṣabha // (25.2) Par.?
ityuktastasya pitaraṃ sa papracchārjunastadā / (26.1) Par.?
kvāsāviti tato rājan duḥśalā vākyam abravīt // (26.2) Par.?
pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā / (27.1) Par.?
pañcatvam agamad vīra yathā tanme nibodha ha // (27.2) Par.?
sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha / (28.1) Par.?
tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam / (28.2) Par.?
pituśca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya // (28.3) Par.?
prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha / (29.1) Par.?
viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ // (29.2) Par.?
taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho / (30.1) Par.?
gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī // (30.2) Par.?
ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā / (31.1) Par.?
dīnā dīnaṃ sthitaṃ pārtham abravīccāpyadhomukham // (31.2) Par.?
svasāraṃ mām avekṣasva svasrīyātmajam eva ca / (32.1) Par.?
kartum arhasi dharmajña dayāṃ mayi kurūdvaha / (32.2) Par.?
vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham // (32.3) Par.?
abhimanyor yathā jātaḥ parikṣit paravīrahā / (33.1) Par.?
tathāyaṃ surathājjāto mama pautro mahābhuja // (33.2) Par.?
tam ādāya naravyāghra samprāptāsmi tavāntikam / (34.1) Par.?
śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama // (34.2) Par.?
āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ / (35.1) Par.?
prasādam asya bālasya tasmāt tvaṃ kartum arhasi // (35.2) Par.?
eṣa prasādya śirasā mayā sārdham ariṃdama / (36.1) Par.?
yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya // (36.2) Par.?
bālasya hatabandhośca pārtha kiṃcid ajānataḥ / (37.1) Par.?
prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ // (37.2) Par.?
tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham / (38.1) Par.?
āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi // (38.2) Par.?
evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ / (39.1) Par.?
saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam / (39.2) Par.?
provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan // (39.3) Par.?
dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam / (40.1) Par.?
yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam // (40.2) Par.?
ityuktvā bahu sāntvādi prasādam akarojjayaḥ / (41.1) Par.?
pariṣvajya ca tāṃ prīto visasarja gṛhān prati // (41.2) Par.?
duḥśalā cāpi tān yodhānnivārya mahato raṇāt / (42.1) Par.?
sampūjya pārthaṃ prayayau gṛhān prati śubhānanā // (42.2) Par.?
tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ / (43.1) Par.?
punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam // (43.2) Par.?
sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate / (44.1) Par.?
tārāmṛgam ivākāśe devadevaḥ pinākadhṛk // (44.2) Par.?
sa ca vājī yatheṣṭena tāṃstān deśān yathāsukham / (45.1) Par.?
vicacāra yathākāmaṃ karma pārthasya vardhayan // (45.2) Par.?
krameṇa sa hayastvevaṃ vicaran bharatarṣabha / (46.1) Par.?
maṇipūrapater deśam upāyāt sahapāṇḍavaḥ // (46.2) Par.?
Duration=0.23979902267456 secs.