Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ / (1.2) Par.?
niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ // (1.3) Par.?
maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ / (2.1) Par.?
nābhyanandata medhāvī kṣatradharmam anusmaran // (2.2) Par.?
uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā / (3.1) Par.?
prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ // (3.2) Par.?
saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam / (4.1) Par.?
yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka // (4.2) Par.?
dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam / (5.1) Par.?
yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ // (5.2) Par.?
na tvayā puruṣārthaśca kaścid astīha jīvatā / (6.1) Par.?
yastvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ // (6.2) Par.?
yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate / (7.1) Par.?
prakriyeyaṃ tato yuktā bhavet tava narādhama // (7.2) Par.?
tam evam uktaṃ bhartrā tu viditvā pannagātmajā / (8.1) Par.?
amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat // (8.2) Par.?
sā dadarśa tataḥ putraṃ vimṛśantam adhomukham / (9.1) Par.?
saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho // (9.2) Par.?
tataḥ sā cārusarvāṅgī tam upetyoragātmajā / (10.1) Par.?
ulūpī prāha vacanaṃ kṣatradharmaviśāradā // (10.2) Par.?
ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām / (11.1) Par.?
kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ // (11.2) Par.?
yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama / (12.1) Par.?
evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ // (12.2) Par.?
evam uddharṣito mātrā sa rājā babhruvāhanaḥ / (13.1) Par.?
manaścakre mahātejā yuddhāya bharatarṣabha // (13.2) Par.?
saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat / (14.1) Par.?
tūṇīraśatasaṃbādham āruroha mahāratham // (14.2) Par.?
sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ / (15.1) Par.?
sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam // (15.2) Par.?
paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam / (16.1) Par.?
prayayau pārtham uddiśya sa rājā babhruvāhanaḥ // (16.2) Par.?
tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam / (17.1) Par.?
grāhayāmāsa puruṣair hayaśikṣāviśāradaiḥ // (17.2) Par.?
gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ / (18.1) Par.?
putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave // (18.2) Par.?
tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ / (19.1) Par.?
ardayāmāsa niśitair āśīviṣaviṣopamaiḥ // (19.2) Par.?
tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam / (20.1) Par.?
devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ // (20.2) Par.?
kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā / (21.1) Par.?
jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ // (21.2) Par.?
so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ / (22.1) Par.?
vinirbhidya ca kaunteyaṃ mahītalam athāviśat // (22.2) Par.?
sa gāḍhavedano dhīmān ālambya dhanur uttamam / (23.1) Par.?
divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau // (23.2) Par.?
sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ / (24.1) Par.?
putraṃ śakrātmajo vākyam idam āha mahīpate // (24.2) Par.?
sādhu sādhu mahābāho vatsa citrāṅgadātmaja / (25.1) Par.?
sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka // (25.2) Par.?
vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava / (26.1) Par.?
ityevam uktvā nārācair abhyavarṣad amitrahā // (26.2) Par.?
tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān / (27.1) Par.?
nārācair achinad rājā sarvān eva tridhā tridhā // (27.2) Par.?
tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam / (28.1) Par.?
suvarṇatālapratimaṃ kṣureṇāpāharad rathāt // (28.2) Par.?
hayāṃścāsya mahākāyān mahāvegaparākramān / (29.1) Par.?
cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ // (29.2) Par.?
sa rathād avatīryāśu rājā paramakopanaḥ / (30.1) Par.?
padātiḥ pitaraṃ kopād yodhayāmāsa pāṇḍavam // (30.2) Par.?
saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt / (31.1) Par.?
nātyarthaṃ pīḍayāmāsa putraṃ vajradharātmajaḥ // (31.2) Par.?
sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ / (32.1) Par.?
śarair āśīviṣākāraiḥ punar evārdayad balī // (32.2) Par.?
tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā / (33.1) Par.?
niśitena supuṅkhena balavad babhruvāhanaḥ // (33.2) Par.?
sa bāṇastejasā dīpto jvalann iva hutāśanaḥ / (34.1) Par.?
viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt // (34.2) Par.?
sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ / (35.1) Par.?
mahīṃ jagāma mohārtastato rājan dhanaṃjayaḥ // (35.2) Par.?
tasminnipatite vīre kauravāṇāṃ dhuraṃdhare / (36.1) Par.?
so 'pi mohaṃ jagāmāśu tataścitrāṅgadāsutaḥ // (36.2) Par.?
vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam / (37.1) Par.?
pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ // (37.2) Par.?
bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi / (38.1) Par.?
citrāṅgadā paritrastā praviveśa raṇājiram // (38.2) Par.?
śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā / (39.1) Par.?
maṇipūrapater mātā dadarśa nihataṃ patim // (39.2) Par.?
Duration=0.18685698509216 secs.