Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā / (1.2) Par.?
mumoha duḥkhād durdharṣā nipapāta ca bhūtale // (1.3) Par.?
pratilabhya ca sā saṃjñāṃ devī divyavapurdharā / (2.1) Par.?
ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt // (2.2) Par.?
ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe / (3.1) Par.?
tvatkṛte mama putreṇa bālena samitiṃjayam // (3.2) Par.?
nanu tvam ārye dharmajñā nanu cāsi pativratā / (4.1) Par.?
yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe // (4.2) Par.?
kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ / (5.1) Par.?
kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam // (5.2) Par.?
nanu tvam ārye dharmajñā trailokyaviditā śubhe / (6.1) Par.?
yad ghātayitvā bhartāraṃ putreṇeha na śocasi // (6.2) Par.?
nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje / (7.1) Par.?
patim eva tu śocāmi yasyātithyam idaṃ kṛtam // (7.2) Par.?
ityuktvā sā tadā devīm ulūpīṃ pannagātmajām / (8.1) Par.?
bhartāram abhigamyedam ityuvāca yaśasvinī // (8.2) Par.?
uttiṣṭha kurumukhyasya priyakāma mama priya / (9.1) Par.?
ayam aśvo mahābāho mayā te parimokṣitaḥ // (9.2) Par.?
nanu nāma tvayā vīra dharmarājasya yajñiyaḥ / (10.1) Par.?
ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale // (10.2) Par.?
tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana / (11.1) Par.?
sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi // (11.2) Par.?
ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe / (12.1) Par.?
putraṃ cainaṃ samutsāhya ghātayitvā na śocasi // (12.2) Par.?
kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ / (13.1) Par.?
lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu // (13.2) Par.?
nāparādho 'sti subhage narāṇāṃ bahubhāryatā / (14.1) Par.?
nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī // (14.2) Par.?
sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha / (15.1) Par.?
sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te // (15.2) Par.?
putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai / (16.1) Par.?
jīvantaṃ darśayasyadya parityakṣyāmi jīvitam // (16.2) Par.?
sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā / (17.1) Par.?
ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ // (17.2) Par.?
ityuktvā pannagasutāṃ sapatnīṃ caitravāhinī / (18.1) Par.?
tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa // (18.2) Par.?
Duration=0.075789928436279 secs.