UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8807
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
prāyopaviṣṭe nṛpatau maṇipūreśvare tadā / (1.2)
Par.?
pitṛśokasamāviṣṭe saha mātrā paraṃtapa // (1.3)
Par.?
ulūpī cintayāmāsa tadā saṃjīvanaṃ maṇim / (2.1)
Par.?
sa copātiṣṭhata tadā pannagānāṃ parāyaṇam // (2.2)
Par.?
taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā / (3.1)
Par.?
manaḥprahlādanīṃ vācaṃ sainikānām athābravīt // (3.2)
Par.?
uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ / (4.1)
Par.?
ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ // (4.2)
Par.?
mayā tu mohinī nāma māyaiṣā saṃprayojitā / (5.1)
Par.?
priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ // (5.2)
Par.?
jijñāsur hyeṣa vai putra balasya tava kauravaḥ / (6.1)
Par.?
saṃgrāme yudhyato rājann āgataḥ paravīrahā // (6.2)
Par.?
tasmād asi mayā putra yuddhārthaṃ paricoditaḥ / (7.1)
Par.?
mā pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho // (7.2)
Par.?
ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ / (8.1)
Par.?
nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka // (8.2)
Par.?
ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate / (9.1)
Par.?
mṛtānmṛtān pannagendrān yo jīvayati nityadā // (9.2)
Par.?
etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho / (10.1)
Par.?
saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam // (10.2)
Par.?
ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā / (11.1)
Par.?
pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt // (11.2) Par.?
tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ / (12.1)
Par.?
suptotthita ivottasthau mṛṣṭalohitalocanaḥ // (12.2)
Par.?
tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam / (13.1)
Par.?
samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ // (13.2)
Par.?
utthite puruṣavyāghre punar lakṣmīvati prabho / (14.1)
Par.?
divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ // (14.2)
Par.?
anāhatā dundubhayaḥ praṇedur meghanisvanāḥ / (15.1)
Par.?
sādhu sādhviti cākāśe babhūva sumahān svanaḥ // (15.2)
Par.?
utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ / (16.1)
Par.?
babhruvāhanam āliṅgya samājighrata mūrdhani // (16.2)
Par.?
dadarśa cāvidūre 'sya mātaraṃ śokakarśitām / (17.1)
Par.?
ulūpyā saha tiṣṭhantīṃ tato 'pṛcchad dhanaṃjayaḥ // (17.2)
Par.?
kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat / (18.1)
Par.?
raṇājiram amitraghna yadi jānāsi śaṃsa me // (18.2)
Par.?
jananī ca kimarthaṃ te raṇabhūmim upāgatā / (19.1)
Par.?
nāgendraduhitā ceyam ulūpī kim ihāgatā // (19.2)
Par.?
jānāmyaham idaṃ yuddhaṃ tvayā madvacanāt kṛtam / (20.1)
Par.?
strīṇām āgamane hetum aham icchāmi veditum // (20.2)
Par.?
tam uvāca tataḥ pṛṣṭo maṇipūrapatistadā / (21.1)
Par.?
prasādya śirasā vidvān ulūpī pṛcchyatām iti // (21.2)
Par.?
Duration=0.077560901641846 secs.