Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ / (1.2) Par.?
dakṣiṇāṃ diśam āsthāya cārayāmāsa taṃ hayam // (1.3) Par.?
tataḥ sa punar āvṛtya hayaḥ kāmacaro balī / (2.1) Par.?
āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām // (2.2) Par.?
śarabheṇārcitastatra śiśupālātmajena saḥ / (3.1) Par.?
yuddhapūrveṇa mānena pūjayā ca mahābalaḥ // (3.2) Par.?
tatrārcito yayau rājaṃstadā sa turagottamaḥ / (4.1) Par.?
kāśīn andhrān kosalāṃśca kirātān atha taṅgaṇān // (4.2) Par.?
tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ / (5.1) Par.?
punar āvṛtya kaunteyo daśārṇān agamat tadā // (5.2) Par.?
tatra citrāṅgado nāma balavān vasudhādhipaḥ / (6.1) Par.?
tena yuddham abhūt tasya vijayasyātibhairavam // (6.2) Par.?
taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ / (7.1) Par.?
niṣādarājño viṣayam ekalavyasya jagmivān // (7.2) Par.?
ekalavyasutaścainaṃ yuddhena jagṛhe tadā / (8.1) Par.?
tataścakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam // (8.2) Par.?
tatastam api kaunteyaḥ samareṣvaparājitaḥ / (9.1) Par.?
jigāya samare vīro yajñavighnārtham udyatam // (9.2) Par.?
sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ / (10.1) Par.?
arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam // (10.2) Par.?
tatrāpi draviḍair andhrai raudrair māhiṣakair api / (11.1) Par.?
tathā kollagireyaiśca yuddham āsīt kirīṭinaḥ // (11.2) Par.?
turagasya vaśenātha surāṣṭrān abhito yayau / (12.1) Par.?
gokarṇam api cāsādya prabhāsam api jagmivān // (12.2) Par.?
tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām / (13.1) Par.?
āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ // (13.2) Par.?
tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ / (14.1) Par.?
prayayustāṃstadā rājann ugraseno nyavārayat // (14.2) Par.?
tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā / (15.1) Par.?
sahito vasudevena mātulena kirīṭinaḥ // (15.2) Par.?
tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam / (16.1) Par.?
parayā bharataśreṣṭhaṃ pūjayā samavasthitau / (16.2) Par.?
tatastābhyām anujñāto yayau yena hayo gataḥ // (16.3) Par.?
tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ / (17.1) Par.?
krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau // (17.2) Par.?
tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ / (18.1) Par.?
vicacāra yathākāmaṃ kaunteyānugatastadā // (18.2) Par.?
tatra gāndhārarājena yuddham āsīnmahātmanaḥ / (19.1) Par.?
ghoraṃ śakuniputreṇa pūrvavairānusāriṇā // (19.2) Par.?
Duration=0.062365055084229 secs.