Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
evam etat kariṣyāmi yathāttha pṛthivīpate / (1.2) Par.?
bhūyaścaivānuśāsyo 'haṃ bhavatā pārthivarṣabha // (1.3) Par.?
bhīṣme svargam anuprāpte gate ca madhusūdane / (2.1) Par.?
vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati // (2.2) Par.?
yat tu mām anuśāstīha bhavān adya hite sthitaḥ / (3.1) Par.?
kartāsmyetanmahīpāla nirvṛto bhava bhārata // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
evam uktaḥ sa rājarṣir dharmarājena dhīmatā / (4.2) Par.?
kaunteyaṃ samanujñātum iyeṣa bharatarṣabha // (4.3) Par.?
putra viśramyatāṃ tāvanmamāpi balavāñ śramaḥ / (5.1) Par.?
ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā // (5.2) Par.?
tam āsanagataṃ devī gāndhārī dharmacāriṇī / (6.1) Par.?
uvāca kāle kālajñā prajāpatisamaṃ patim // (6.2) Par.?
anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā / (7.1) Par.?
yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi // (7.2) Par.?
dhṛtarāṣṭra uvāca / (8.1) Par.?
gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā / (8.2) Par.?
yudhiṣṭhirasyānumate gantāsmi nacirād vanam // (8.3) Par.?
ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām / (9.1) Par.?
putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu / (9.2) Par.?
sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani // (9.3) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ / (10.2) Par.?
sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ // (10.3) Par.?
tato niṣkramya nṛpatistasmād antaḥpurāt tadā / (11.1) Par.?
sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā / (11.2) Par.?
samavetāṃśca tān sarvān paurajānapadān atha // (11.3) Par.?
brāhmaṇāṃśca mahīpālān nānādeśasamāgatān / (12.1) Par.?
tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ // (12.2) Par.?
śṛṇvantyekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ / (13.1) Par.?
kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ // (13.2) Par.?
bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ / (14.1) Par.?
parasparasya suhṛdaḥ parasparahite ratāḥ // (14.2) Par.?
yad idānīm ahaṃ brūyām asmin kāla upasthite / (15.1) Par.?
tathā bhavadbhiḥ kartavyam avicārya vaco mama // (15.2) Par.?
araṇyagamane buddhir gāndhārīsahitasya me / (16.1) Par.?
vyāsasyānumate rājñastathā kuntīsutasya ca / (16.2) Par.?
bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā // (16.3) Par.?
asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī / (17.1) Par.?
na cānyeṣvasti deśeṣu rājñām iti matir mama // (17.2) Par.?
śrānto 'smi vayasānena tathā putravinākṛtaḥ / (18.1) Par.?
upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ // (18.2) Par.?
yudhiṣṭhiragate rājye prāptaścāsmi sukhaṃ mahat / (19.1) Par.?
manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ // (19.2) Par.?
mama tvandhasya vṛddhasya hataputrasya kā gatiḥ / (20.1) Par.?
ṛte vanaṃ mahābhāgāstanmānujñātum arhatha // (20.2) Par.?
tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ / (21.1) Par.?
bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha // (21.2) Par.?
tān avibruvataḥ kiṃcid duḥkhaśokaparāyaṇān / (22.1) Par.?
punar eva mahātejā dhṛtarāṣṭro 'bravīd idam // (22.2) Par.?
Duration=0.15807318687439 secs.