UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8821
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
ityuktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam / (1.2)
Par.?
nyavartata tato vājī yena nāgāhvayaṃ puram // (1.3)
Par.?
taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ / (2.1)
Par.?
śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat // (2.2)
Par.?
vijayasya ca tat karma gāndhāraviṣaye tadā / (3.1)
Par.?
śrutvānyeṣu ca deśeṣu sa suprīto 'bhavannṛpaḥ // (3.2)
Par.?
etasminn eva kāle tu dvādaśīṃ māghapākṣikīm / (4.1)
Par.?
iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ // (4.2)
Par.?
samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ / (5.1)
Par.?
bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ // (5.2)
Par.?
provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ / (6.1)
Par.?
āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam // (6.2)
Par.?
āyāti bhīmasenāsau sahāśvena tavānujaḥ / (7.1)
Par.?
yathā me puruṣāḥ prāhur ye dhanaṃjayasāriṇaḥ // (7.2)
Par.?
upasthitaśca kālo 'yam abhito vartate hayaḥ / (8.1)
Par.?
māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara // (8.2)
Par.?
tat
prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ / (9.1)
Par.?
vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam // (9.2)
Par.?
ityuktaḥ sa tu taccakre bhīmo nṛpatiśāsanam / (10.1)
Par.?
hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam // (10.2)
Par.?
tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha / (11.1)
Par.?
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu // (11.2)
Par.?
taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam / (12.1)
Par.?
māpayāmāsa kauravyo yajñavāṭaṃ yathāvidhi // (12.2)
Par.?
sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram / (13.1)
Par.?
kārayāmāsa vidhivanmaṇihemavibhūṣitam // (13.2)
Par.?
stambhān kanakacitrāṃśca toraṇāni bṛhanti ca / (14.1)
Par.?
yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam // (14.2)
Par.?
antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām / (15.1)
Par.?
kārayāmāsa dharmātmā tatra tatra yathāvidhi // (15.2)
Par.?
brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām / (16.1)
Par.?
kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ // (16.2)
Par.?
tathā saṃpreṣayāmāsa dūtānnṛpatiśāsanāt / (17.1)
Par.?
bhīmaseno mahārāja rājñām akliṣṭakarmaṇām // (17.2)
Par.?
te priyārthaṃ kurupater āyayur nṛpasattamāḥ / (18.1)
Par.?
ratnānyanekānyādāya striyo 'śvān āyudhāni ca // (18.2)
Par.?
teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ / (19.1)
Par.?
nardataḥ sāgarasyeva śabdo divam ivāspṛśat // (19.2)
Par.?
teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ / (20.1)
Par.?
vyādideśānnapānāni śayyāścāpyatimānuṣāḥ // (20.2)
Par.?
vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ / (21.1)
Par.?
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ // (21.2)
Par.?
tathā tasminmahāyajñe dharmarājasya dhīmataḥ / (22.1) Par.?
samājagmur munigaṇā bahavo brahmavādinaḥ // (22.2)
Par.?
ye ca dvijātipravarāstatrāsan pṛthivīpate / (23.1)
Par.?
samājagmuḥ saśiṣyāṃstān pratijagrāha kauravaḥ // (23.2)
Par.?
sarvāṃśca tān anuyayau yāvad āvasathād iti / (24.1)
Par.?
svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ // (24.2)
Par.?
tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā / (25.1)
Par.?
kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan // (25.2)
Par.?
tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam / (26.1)
Par.?
hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ // (26.2)
Par.?
Duration=0.088207960128784 secs.