UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8824
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum / (1.2)
Par.?
tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho // (1.3)
Par.?
bahūni kila yuddhāni vijayasya narādhipaiḥ / (2.1)
Par.?
punar āsan hṛṣīkeśa tatra tatreti me śrutam // (2.2)
Par.?
mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ / (3.1)
Par.?
atīva vijayo dhīmān iti me dūyate manaḥ // (3.2)
Par.?
saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ / (4.1)
Par.?
kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite / (4.2)
Par.?
aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute // (4.3) Par.?
atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ / (5.1)
Par.?
na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana / (5.2)
Par.?
śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi // (5.3)
Par.?
ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram / (6.1)
Par.?
rājānaṃ bhojarājanyavardhano viṣṇur abravīt // (6.2)
Par.?
na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye / (7.1)
Par.?
ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ // (7.2)
Par.?
tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate / (8.1)
Par.?
na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ // (8.2)
Par.?
ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā / (9.1)
Par.?
provāca vṛṣṇiśārdūlam evam etad iti prabho // (9.2)
Par.?
kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata / (10.1)
Par.?
pratijagrāha tasyāstaṃ praṇayaṃ cāpi keśihā / (10.2)
Par.?
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ // (10.3)
Par.?
tatra bhīmādayaste tu kuravo yādavāstathā / (11.1)
Par.?
remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho // (11.2)
Par.?
tathā kathayatām eva teṣām arjunasaṃkathāḥ / (12.1)
Par.?
upāyād vacanānmartyo vijayasya mahātmanaḥ // (12.2)
Par.?
so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān / (13.1)
Par.?
upāyātaṃ naravyāghram arjunaṃ pratyavedayat // (13.2)
Par.?
tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ / (14.1)
Par.?
priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā // (14.2)
Par.?
tato dvitīye divase mahāñ śabdo vyavardhata / (15.1)
Par.?
āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare // (15.2)
Par.?
tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ / (16.1)
Par.?
abhito vartamānasya yathoccaiḥśravasastathā // (16.2)
Par.?
tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ / (17.1)
Par.?
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ // (17.2)
Par.?
ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām / (18.1)
Par.?
cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam // (18.2)
Par.?
ye vyatītā mahātmāno rājānaḥ sagarādayaḥ / (19.1)
Par.?
teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma // (19.2)
Par.?
naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ / (20.1)
Par.?
yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha // (20.2)
Par.?
ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ / (21.1)
Par.?
śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram // (21.2)
Par.?
tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ / (22.1)
Par.?
dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā // (22.2)
Par.?
so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ / (23.1)
Par.?
bhīmādīṃścāpi sampūjya paryaṣvajata keśavam // (23.2)
Par.?
taiḥ sametyārcitastān sa pratyarcya ca yathāvidhi / (24.1)
Par.?
viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ // (24.2)
Par.?
etasminn eva kāle tu sa rājā babhruvāhanaḥ / (25.1)
Par.?
mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha // (25.2)
Par.?
sa sametya kurūn sarvān sarvaistair abhinanditaḥ / (26.1)
Par.?
praviveśa pitāmahyāḥ kuntyā bhavanam uttamam // (26.2)
Par.?
Duration=0.090281963348389 secs.