Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam / (1.2) Par.?
pitāmahīm abhyavadat sāmnā paramavalgunā // (1.3) Par.?
tathā citrāṅgadā devī kauravyasyātmajāpi ca / (2.1) Par.?
pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ / (2.2) Par.?
subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ // (2.3) Par.?
dadau kuntī tatastābhyāṃ ratnāni vividhāni ca / (3.1) Par.?
draupadī ca subhadrā ca yāścāpyanyā daduḥ striyaḥ // (3.2) Par.?
ūṣatustatra te devyau mahārhaśayanāsane / (4.1) Par.?
supūjite svayaṃ kuntyā pārthasya priyakāmyayā // (4.2) Par.?
sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ / (5.1) Par.?
dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi // (5.2) Par.?
yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃścāpi pāṇḍavān / (6.1) Par.?
upagamya mahātejā vinayenābhyavādayat // (6.2) Par.?
sa taiḥ premṇā pariṣvaktaḥ pūjitaśca yathāvidhi / (7.1) Par.?
dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ // (7.2) Par.?
tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam / (8.1) Par.?
pradyumna iva govindaṃ vinayenopatasthivān // (8.2) Par.?
tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam / (9.1) Par.?
rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam // (9.2) Par.?
dharmarājaśca bhīmaśca yamajau phalgunastathā / (10.1) Par.?
pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan // (10.2) Par.?
tatastṛtīye divase satyavatyāḥ suto muniḥ / (11.1) Par.?
yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt // (11.2) Par.?
adya prabhṛti kaunteya yajasva samayo hi te / (12.1) Par.?
muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ // (12.2) Par.?
ahīno nāma rājendra kratuste 'yaṃ vikalpavān / (13.1) Par.?
bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ // (13.2) Par.?
evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru / (14.1) Par.?
tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam // (14.2) Par.?
trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān / (15.1) Par.?
jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa // (15.2) Par.?
pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam / (16.1) Par.?
yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana // (16.2) Par.?
ityuktaḥ sa tu tejasvī vyāsenāmitatejasā / (17.1) Par.?
dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā / (17.2) Par.?
narādhipaḥ prāyajata vājimedhaṃ mahākratum // (17.3) Par.?
tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ / (18.1) Par.?
parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ // (18.2) Par.?
na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā / (19.1) Par.?
kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ // (19.2) Par.?
kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ / (20.1) Par.?
cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ // (20.2) Par.?
abhiṣūya tato rājan somaṃ somapasattamāḥ / (21.1) Par.?
savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ // (21.2) Par.?
na tatra kṛpaṇaḥ kaścinna daridro babhūva ha / (22.1) Par.?
kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ // (22.2) Par.?
bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā / (23.1) Par.?
bhīmaseno mahātejāḥ satataṃ rājaśāsanāt // (23.2) Par.?
saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ / (24.1) Par.?
divase divase cakrur yathāśāstrārthacakṣuṣaḥ // (24.2) Par.?
nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ / (25.1) Par.?
nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ // (25.2) Par.?
tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha / (26.1) Par.?
khādirān bilvasamitāṃstāvataḥ sarvavarṇinaḥ // (26.2) Par.?
devadārumayau dvau tu yūpau kurupateḥ kratau / (27.1) Par.?
śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan // (27.2) Par.?
śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha / (28.1) Par.?
sa bhīmaḥ kārayāmāsa dharmarājasya śāsanāt // (28.2) Par.?
te vyarājanta rājarṣe vāsobhir upaśobhitāḥ / (29.1) Par.?
narendrābhigatā devān yathā saptarṣayo divi // (29.2) Par.?
iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan / (30.1) Par.?
śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ // (30.2) Par.?
catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ / (31.1) Par.?
sa rukmapakṣo nicitastriguṇo garuḍākṛtiḥ // (31.2) Par.?
tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ / (32.1) Par.?
taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye // (32.2) Par.?
ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye / (33.1) Par.?
sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi // (33.2) Par.?
yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā / (34.1) Par.?
aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ // (34.2) Par.?
sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ / (35.1) Par.?
gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ // (35.2) Par.?
sa kiṃpuruṣagītaiśca kiṃnarair upaśobhitaḥ / (36.1) Par.?
siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ // (36.2) Par.?
tasmin sadasi nityāstu vyāsaśiṣyā dvijottamāḥ / (37.1) Par.?
sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu // (37.2) Par.?
nāradaśca babhūvātra tumburuśca mahādyutiḥ / (38.1) Par.?
viśvāvasuścitrasenastathānye gītakovidāḥ // (38.2) Par.?
gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ / (39.1) Par.?
ramayanti sma tān viprān yajñakarmāntareṣvatha // (39.2) Par.?
Duration=0.22406983375549 secs.