Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7472
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śamayitvā paśūn anyān vidhivad dvijasattamāḥ / (1.2) Par.?
turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ // (1.3) Par.?
tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ / (2.1) Par.?
upasaṃveśayan rājaṃstatastāṃ drupadātmajām / (2.2) Par.?
kalābhistisṛbhī rājan yathāvidhi manasvinīm // (2.3) Par.?
uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ / (3.1) Par.?
śrapayāmāsur avyagrāḥ śāstravad bharatarṣabha // (3.2) Par.?
taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ / (4.1) Par.?
upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā // (4.2) Par.?
śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa / (5.1) Par.?
tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ // (5.2) Par.?
saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ / (6.1) Par.?
vyāsaḥ saśiṣyo bhagavān vardhayāmāsa taṃ nṛpam // (6.2) Par.?
tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi / (7.1) Par.?
koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām // (7.2) Par.?
pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ / (8.1) Par.?
abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram // (8.2) Par.?
pṛthivī bhavatastveṣā saṃnyastā rājasattama / (9.1) Par.?
niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ // (9.2) Par.?
yudhiṣṭhirastu tān viprān pratyuvāca mahāmanāḥ / (10.1) Par.?
bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām // (10.2) Par.?
aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā / (11.1) Par.?
arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā // (11.2) Par.?
vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām / (12.1) Par.?
caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ // (12.2) Par.?
nāham ādātum icchāmi brahmasvaṃ munisattamāḥ / (13.1) Par.?
idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ // (13.2) Par.?
ityuktavati tasmiṃste bhrātaro draupadī ca sā / (14.1) Par.?
evam etad iti prāhustad abhūd romaharṣaṇam // (14.2) Par.?
tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata / (15.1) Par.?
tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ // (15.2) Par.?
dvaipāyanastathoktastu punar eva yudhiṣṭhiram / (16.1) Par.?
uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ // (16.2) Par.?
dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham / (17.1) Par.?
hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te // (17.2) Par.?
tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram / (18.1) Par.?
yathāha bhagavān vyāsastathā tat kartum arhasi // (18.2) Par.?
ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha / (19.1) Par.?
koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ // (19.2) Par.?
na kariṣyati tal loke kaścid anyo narādhipaḥ / (20.1) Par.?
yat kṛtaṃ kurusiṃhena maruttasyānukurvatā // (20.2) Par.?
pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ / (21.1) Par.?
ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te // (21.2) Par.?
pṛthivyā niṣkrayaṃ dattvā taddhiraṇyaṃ yudhiṣṭhiraḥ / (22.1) Par.?
dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha // (22.2) Par.?
ṛtvijastam aparyantaṃ suvarṇanicayaṃ tadā / (23.1) Par.?
vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam // (23.2) Par.?
yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam / (24.1) Par.?
toraṇāni ca yūpāṃśca ghaṭāḥ pātrīstatheṣṭakāḥ / (24.2) Par.?
yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ // (24.3) Par.?
anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu / (25.1) Par.?
tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ / (25.2) Par.?
kālena mahatā jahrustat suvarṇaṃ tatastataḥ // (25.3) Par.?
tataste brāhmaṇāḥ sarve muditā jagmur ālayān / (26.1) Par.?
tarpitā vasunā tena dharmarājñā mahātmanā // (26.2) Par.?
svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt / (27.1) Par.?
pradadau tasya mahato hiraṇyasya mahādyutiḥ // (27.2) Par.?
śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā / (28.1) Par.?
cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā // (28.2) Par.?
gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha / (29.1) Par.?
sabhājyamānaḥ śuśubhe mahendro daivatair iva // (29.2) Par.?
pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā / (30.1) Par.?
aśobhanta mahārāja grahāstārāgaṇair iva // (30.2) Par.?
rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca / (31.1) Par.?
gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam // (31.2) Par.?
tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale / (32.1) Par.?
visṛjañ śuśubhe rājā yathā vaiśravaṇastathā // (32.2) Par.?
ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam / (33.1) Par.?
pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā // (33.2) Par.?
duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha / (34.1) Par.?
svarājye pitṛbhir gupte prītyā samabhiṣecayat // (34.2) Par.?
rājñaścaivāpi tān sarvān suvibhaktān supūjitān / (35.1) Par.?
prasthāpayāmāsa vaśī kururājo yudhiṣṭhiraḥ // (35.2) Par.?
evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ / (36.1) Par.?
bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ // (36.2) Par.?
sarpiḥpaṅkā hradā yatra bahavaścānnaparvatāḥ / (37.1) Par.?
rasālākardamāḥ kulyā babhūvur bharatarṣabha // (37.2) Par.?
bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti / (38.1) Par.?
paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate // (38.2) Par.?
mattonmattapramuditaṃ pragītayuvatījanam / (39.1) Par.?
mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā // (39.2) Par.?
dīyatāṃ bhujyatāṃ ceti divārātram avāritam / (40.1) Par.?
taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam / (40.2) Par.?
kathayanti sma puruṣā nānādeśanivāsinaḥ // (40.3) Par.?
varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā / (41.1) Par.?
vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram // (41.2) Par.?
Duration=0.17249894142151 secs.