UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8827
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
pitāmahasya me yajñe dharmaputrasya dhīmataḥ / (1.2)
Par.?
yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
śrūyatāṃ rājaśārdūla mahad āścaryam uttamam / (2.2)
Par.?
aśvamedhe mahāyajñe nivṛtte yad abhūd vibho // (2.3)
Par.?
tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu / (3.1)
Par.?
dīnāndhakṛpaṇe cāpi tadā bharatasattama // (3.2)
Par.?
ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata / (4.1)
Par.?
patatsu puṣpavarṣeṣu dharmarājasya mūrdhani // (4.2)
Par.?
bilānniṣkramya nakulo rukmapārśvastadānagha / (5.1)
Par.?
vajrāśanisamaṃ nādam amuñcata viśāṃ pate // (5.2)
Par.?
sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān / (6.1) Par.?
mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān // (6.2)
Par.?
saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ / (7.1)
Par.?
uñchavṛtter vadānyasya kurukṣetranivāsinaḥ // (7.2)
Par.?
tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate / (8.1)
Par.?
vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ // (8.2)
Par.?
tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ / (9.1)
Par.?
kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam // (9.2)
Par.?
kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam / (10.1)
Par.?
kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase // (10.2)
Par.?
avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam / (11.1)
Par.?
yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam // (11.2)
Par.?
pūjārhāḥ pūjitāścātra vidhivacchāstracakṣuṣā / (12.1)
Par.?
mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram // (12.2)
Par.?
tuṣṭā dvijarṣabhāścātra dānair bahuvidhair api / (13.1)
Par.?
kṣatriyāśca suyuddhena śrāddhair api pitāmahāḥ // (13.2)
Par.?
pālanena viśastuṣṭāḥ kāmaistuṣṭā varastriyaḥ / (14.1)
Par.?
anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ // (14.2)
Par.?
jñātisaṃbandhinastuṣṭāḥ śaucena ca nṛpasya naḥ / (15.1)
Par.?
devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ // (15.2)
Par.?
yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu / (16.1)
Par.?
yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā // (16.2)
Par.?
śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca / (17.1)
Par.?
samāgataśca vipraistvaṃ tattvato vaktum arhasi // (17.2)
Par.?
iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo 'bravīt / (18.1)
Par.?
naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ // (18.2)
Par.?
yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam / (19.1)
Par.?
saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ / (19.2)
Par.?
uñchavṛtter vadānyasya kurukṣetranivāsinaḥ // (19.3)
Par.?
ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ / (20.1)
Par.?
śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ // (20.2)
Par.?
anubhūtaṃ ca dṛṣṭaṃ ca yanmayādbhutam uttamam / (21.1)
Par.?
uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ // (21.2)
Par.?
svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ / (22.1)
Par.?
yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam // (22.2)
Par.?
Duration=0.073041915893555 secs.