Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nakula uvāca / (1.1) Par.?
hanta vo vartayiṣyāmi dānasya paramaṃ phalam / (1.2) Par.?
nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ // (1.3) Par.?
dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte / (2.1) Par.?
uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā // (2.2) Par.?
sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ / (3.1) Par.?
vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ // (3.2) Par.?
ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ / (4.1) Par.?
ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate / (4.2) Par.?
bhuṅkte 'nyasmin kadācit sa ṣaṣṭhe kāle dvijottamaḥ // (4.3) Par.?
kapotadharmiṇastasya durbhikṣe sati dāruṇe / (5.1) Par.?
nāvidyata tadā viprāḥ saṃcayastānnibodhata / (5.2) Par.?
kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā // (5.3) Par.?
kāle kāle 'sya samprāpte naiva vidyeta bhojanam / (6.1) Par.?
kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te // (6.2) Par.?
uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare / (7.1) Par.?
uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ / (7.2) Par.?
uñcham aprāptavān eva sārdhaṃ parijanena ha // (7.3) Par.?
sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi / (8.1) Par.?
kṣapayāmāsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ // (8.2) Par.?
atha ṣaṣṭhe gate kāle yavaprastham upārjayat / (9.1) Par.?
yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ // (9.2) Par.?
kṛtajapyāhvikāste tu hutvā vahniṃ yathāvidhi / (10.1) Par.?
kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ // (10.2) Par.?
athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā / (11.1) Par.?
te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan // (11.2) Par.?
te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā / (12.1) Par.?
viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ // (12.2) Par.?
anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ / (13.1) Par.?
tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ // (13.2) Par.?
sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam / (14.1) Par.?
kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā // (14.2) Par.?
idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha / (15.1) Par.?
śucayaḥ saktavaśceme niyamopārjitāḥ prabho / (15.2) Par.?
pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama // (15.3) Par.?
ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ / (16.1) Par.?
bhakṣayāmāsa rājendra na ca tuṣṭiṃ jagāma saḥ // (16.2) Par.?
sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam / (17.1) Par.?
āhāraṃ cintayāmāsa kathaṃ tuṣṭo bhaved iti // (17.2) Par.?
tasya bhāryābravīd rājanmadbhāgo dīyatām iti / (18.1) Par.?
gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ // (18.2) Par.?
iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ / (19.1) Par.?
kṣudhāparigatāṃ jñātvā saktūṃstānnābhyanandata // (19.2) Par.?
jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm / (20.1) Par.?
tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām // (20.2) Par.?
api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane / (21.1) Par.?
striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi // (21.2) Par.?
anukampito naro nāryā puṣṭo rakṣita eva ca / (22.1) Par.?
prapated yaśaso dīptānna ca lokān avāpnuyāt // (22.2) Par.?
ityuktā sā tataḥ prāha dharmārthau nau samau dvija / (23.1) Par.?
saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me // (23.2) Par.?
satyaṃ ratiśca dharmaśca svargaśca guṇanirjitaḥ / (24.1) Par.?
strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama // (24.2) Par.?
ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ / (25.1) Par.?
bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā // (25.2) Par.?
pālanāddhi patistvaṃ me bhartāsi bharaṇānmama / (26.1) Par.?
putrapradānād varadastasmāt saktūn gṛhāṇa me // (26.2) Par.?
jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam / (27.1) Par.?
upavāsapariśrānto yadā tvam api karśitaḥ // (27.2) Par.?
ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt / (28.1) Par.?
dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama // (28.2) Par.?
sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ / (29.1) Par.?
tam uñchavṛttir ālakṣya tataścintāparo 'bhavat // (29.2) Par.?
putra uvāca / (30.1) Par.?
saktūn imān pragṛhya tvaṃ dehi viprāya sattama / (30.2) Par.?
ityevaṃ sukṛtaṃ manye tasmād etat karomyaham // (30.3) Par.?
bhavān hi paripālyo me sarvayatnair dvijottama / (31.1) Par.?
sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam // (31.2) Par.?
putrārtho vihito hyeṣa sthāvirye paripālanam / (32.1) Par.?
śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā // (32.2) Par.?
prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapastvayā / (33.1) Par.?
prāṇo hi paramo dharmaḥ sthito deheṣu dehinām // (33.2) Par.?
pitovāca / (34.1) Par.?
api varṣasahasrī tvaṃ bāla eva mato mama / (34.2) Par.?
utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta // (34.3) Par.?
bālānāṃ kṣud balavatī jānāmyetad ahaṃ vibho / (35.1) Par.?
vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka // (35.2) Par.?
jīrṇena vayasā putra na mā kṣud bādhate 'pi ca / (36.1) Par.?
dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam // (36.2) Par.?
putra uvāca / (37.1) Par.?
apatyam asmi te putrastrāṇāt putro hi viśrutaḥ / (37.2) Par.?
ātmā putraḥ smṛtastasmāt trāhyātmānam ihātmanā // (37.3) Par.?
pitovāca / (38.1) Par.?
rūpeṇa sadṛśastvaṃ me śīlena ca damena ca / (38.2) Par.?
parīkṣitaśca bahudhā saktūn ādadmi te tataḥ // (38.3) Par.?
ityuktvādāya tān saktūn prītātmā dvijasattamaḥ / (39.1) Par.?
prahasann iva viprāya sa tasmai pradadau tadā // (39.2) Par.?
bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha / (40.1) Par.?
uñchavṛttistu savrīḍo babhūva dvijasattamaḥ // (40.2) Par.?
taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā / (41.1) Par.?
saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt // (41.2) Par.?
saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati / (42.1) Par.?
saktūn imān atithaye gṛhītvā tvaṃ prayaccha me // (42.2) Par.?
tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ / (43.1) Par.?
pautreṇa tān avāpnoti yatra gatvā na śocati // (43.2) Par.?
dharmādyā hi yathā tretā vahnitretā tathaiva ca / (44.1) Par.?
tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā // (44.2) Par.?
pitṝṃstrāṇāt tārayati putra ityanuśuśruma / (45.1) Par.?
putrapautraiśca niyataṃ sādhulokān upāśnute // (45.2) Par.?
śvaśura uvāca / (46.1) Par.?
vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai / (46.2) Par.?
karśitāṃ suvratācāre kṣudhāvihvalacetasam // (46.3) Par.?
kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ / (47.1) Par.?
kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi // (47.2) Par.?
ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām / (48.1) Par.?
kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham // (48.2) Par.?
bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā / (49.1) Par.?
upavāsapariśrāntā tvaṃ hi bāndhavanandinī // (49.2) Par.?
snuṣovāca / (50.1) Par.?
guror mama gurustvaṃ vai yato daivatadaivatam / (50.2) Par.?
devātidevastasmāt tvaṃ saktūn ādatsva me vibho // (50.3) Par.?
dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ / (51.1) Par.?
tava vipra prasādena lokān prāpsyāmyabhīpsitān // (51.2) Par.?
avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija / (52.1) Par.?
cintyā mameyam iti vā saktūn ādātum arhasi // (52.2) Par.?
śvaśura uvāca / (53.1) Par.?
anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase / (53.2) Par.?
yā tvaṃ dharmavratopetā guruvṛttim avekṣase // (53.3) Par.?
tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām / (54.1) Par.?
gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā // (54.2) Par.?
ityuktvā tān upādāya saktūn prādād dvijātaye / (55.1) Par.?
tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ // (55.2) Par.?
prītātmā sa tu taṃ vākyam idam āha dvijarṣabham / (56.1) Par.?
vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ // (56.2) Par.?
śuddhena tava dānena nyāyopāttena yatnataḥ / (57.1) Par.?
yathāśakti vimuktena prīto 'smi dvijasattama // (57.2) Par.?
aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ / (58.1) Par.?
gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi // (58.2) Par.?
surarṣidevagandharvā ye ca devapuraḥsarāḥ / (59.1) Par.?
stuvanto devadūtāśca sthitā dānena vismitāḥ // (59.2) Par.?
brahmarṣayo vimānasthā brahmalokagatāśca ye / (60.1) Par.?
kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha // (60.2) Par.?
pitṛlokagatāḥ sarve tāritāḥ pitarastvayā / (61.1) Par.?
anāgatāśca bahavaḥ subahūni yugāni ca // (61.2) Par.?
brahmacaryeṇa yajñena dānena tapasā tathā / (62.1) Par.?
agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija // (62.2) Par.?
śraddhayā parayā yastvaṃ tapaścarasi suvrata / (63.1) Par.?
tasmād devāstavānena prītā dvijavarottama // (63.2) Par.?
sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā / (64.1) Par.?
kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā // (64.2) Par.?
kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati / (65.1) Par.?
kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha // (65.2) Par.?
bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam / (66.1) Par.?
yadā dānarucir bhavati tadā dharmo na sīdati // (66.2) Par.?
anavekṣya sutasnehaṃ kalatrasneham eva ca / (67.1) Par.?
dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā // (67.2) Par.?
dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param / (68.1) Par.?
kālaḥ parataro dānācchraddhā cāpi tataḥ parā // (68.2) Par.?
svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate / (69.1) Par.?
svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam // (69.2) Par.?
tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ / (70.1) Par.?
brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ // (70.2) Par.?
sahasraśaktiśca śataṃ śataśaktir daśāpi ca / (71.1) Par.?
dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ // (71.2) Par.?
rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ / (72.1) Par.?
śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ // (72.2) Par.?
na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ / (73.1) Par.?
nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati // (73.2) Par.?
gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ / (74.1) Par.?
ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān // (74.2) Par.?
ātmamāṃsapradānena śibir auśīnaro nṛpaḥ / (75.1) Par.?
prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ // (75.2) Par.?
vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām / (76.1) Par.?
na yajñair vividhair vipra yathānyāyena saṃcitaiḥ // (76.2) Par.?
krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati / (77.1) Par.?
nyāyavṛttir hi tapasā dānavit svargam aśnute // (77.2) Par.?
na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ / (78.1) Par.?
na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava // (78.2) Par.?
saktuprasthena hi jito brahmalokastvayānagha / (79.1) Par.?
virajo brahmabhavanaṃ gaccha vipra yathecchakam // (79.2) Par.?
sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam / (80.1) Par.?
ārohata yathākāmaṃ dharmo 'smi dvija paśya mām // (80.2) Par.?
pāvito hi tvayā deho loke kīrtiḥ sthirā ca te / (81.1) Par.?
sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja // (81.2) Par.?
ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ / (82.1) Par.?
sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau // (82.2) Par.?
tasmin vipre gate svargaṃ sasute sasnuṣe tadā / (83.1) Par.?
bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt // (83.2) Par.?
tatastu saktugandhena kledena salilasya ca / (84.1) Par.?
divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ / (84.2) Par.?
viprasya tapasā tasya śiro me kāñcanīkṛtam // (84.3) Par.?
tasya satyābhisaṃdhasya sūkṣmadānena caiva ha / (85.1) Par.?
śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam / (85.2) Par.?
paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ // (85.3) Par.?
katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ / (86.1) Par.?
tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ // (86.2) Par.?
yajñaṃ tvaham imaṃ śrutvā kururājasya dhīmataḥ / (87.1) Par.?
āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ // (87.2) Par.?
tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ / (88.1) Par.?
saktuprasthena yajño 'yaṃ saṃmito neti sarvathā // (88.2) Par.?
saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ / (89.1) Par.?
na hi yajño mahān eṣa sadṛśastair mato mama // (89.2) Par.?
vaiśaṃpāyana uvāca / (90.1) Par.?
ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā / (90.2) Par.?
jagāmādarśanaṃ rājan viprāste ca yayur gṛhān // (90.3) Par.?
etat te sarvam ākhyātaṃ mayā parapuraṃjaya / (91.1) Par.?
yad āścaryam abhūt tasmin vājimedhe mahākratau // (91.2) Par.?
na vismayaste nṛpate yajñe kāryaḥ kathaṃcana / (92.1) Par.?
ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ // (92.2) Par.?
adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam / (93.1) Par.?
tapo damaśca satyaṃ ca dānaṃ ceti samaṃ matam // (93.2) Par.?
Duration=0.34475684165955 secs.