Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8829
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ / (1.2) Par.?
śāntivyavasitā viprāḥ śamo dama iti prabho // (1.3) Par.?
tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate / (2.1) Par.?
iti me vartate buddhistathā caitad asaṃśayam // (2.2) Par.?
yajñair iṣṭvā hi bahavo rājāno dvijasattama / (3.1) Par.?
iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ // (3.2) Par.?
devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ / (4.1) Par.?
devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ // (4.2) Par.?
yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ / (5.1) Par.?
sadṛśo devarājena samṛddhyā vikrameṇa ca // (5.2) Par.?
atha kasmāt sa nakulo garhayāmāsa taṃ kratum / (6.1) Par.?
aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha / (7.2) Par.?
gadataḥ śṛṇu me rājan yathāvad iha bhārata // (7.3) Par.?
purā śakrasya yajataḥ sarva ūcur maharṣayaḥ / (8.1) Par.?
ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi // (8.2) Par.?
hūyamāne tathā vahnau hotre bahuguṇānvite / (9.1) Par.?
deveṣvāhūyamāneṣu sthiteṣu paramarṣiṣu // (9.2) Par.?
supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa / (10.1) Par.?
aśrāntaiścāpi laghubhir adhvaryuvṛṣabhaistathā // (10.2) Par.?
ālambhasamaye tasmin gṛhīteṣu paśuṣvatha / (11.1) Par.?
maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ // (11.2) Par.?
tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ / (12.1) Par.?
ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ // (12.2) Par.?
apavijñānam etat te mahāntaṃ dharmam icchataḥ / (13.1) Par.?
na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara // (13.2) Par.?
dharmopaghātakastveṣa samārambhastava prabho / (14.1) Par.?
nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate // (14.2) Par.?
āgamenaiva te yajñaṃ kurvantu yadi hecchasi / (15.1) Par.?
vidhidṛṣṭena yajñena dharmaste sumahān bhavet // (15.2) Par.?
yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ / (16.1) Par.?
eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate // (16.2) Par.?
śatakratustu tad vākyam ṛṣibhistattvadarśibhiḥ / (17.1) Par.?
uktaṃ na pratijagrāha mānamohavaśānugaḥ // (17.2) Par.?
teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām / (18.1) Par.?
jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata // (18.2) Par.?
te tu khinnā vivādena ṛṣayastattvadarśinaḥ / (19.1) Par.?
tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum // (19.2) Par.?
mahābhāga kathaṃ yajñeṣvāgamo nṛpate smṛtaḥ / (20.1) Par.?
yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api // (20.2) Par.?
tacchrutvā tu vacasteṣām avicārya balābalam / (21.1) Par.?
yathopanītair yaṣṭavyam iti provāca pārthivaḥ // (21.2) Par.?
evam uktvā sa nṛpatiḥ praviveśa rasātalam / (22.1) Par.?
uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ // (22.2) Par.?
anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ / (23.1) Par.?
dharmābhikāṅkṣī yajate na dharmaphalam aśnute // (23.2) Par.?
dharmavaitaṃsiko yastu pāpātmā puruṣastathā / (24.1) Par.?
dadāti dānaṃ viprebhyo lokaviśvāsakārakam // (24.2) Par.?
pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ / (25.1) Par.?
rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute // (25.2) Par.?
tena dattāni dānāni pāpena hatabuddhinā / (26.1) Par.?
tāni sattvam anāsādya naśyanti vipulānyapi // (26.2) Par.?
tasyādharmapravṛttasya hiṃsakasya durātmanaḥ / (27.1) Par.?
dāne na kīrtir bhavati pretya ceha ca durmateḥ // (27.2) Par.?
api saṃcayabuddhir hi lobhamohavaśaṃgataḥ / (28.1) Par.?
udvejayati bhūtāni hiṃsayā pāpacetanaḥ // (28.2) Par.?
evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca / (29.1) Par.?
sa kṛtvā karmaṇā tena na sidhyati durāgamāt // (29.2) Par.?
uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ / (30.1) Par.?
dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ // (30.2) Par.?
eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā / (31.1) Par.?
brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā / (31.2) Par.?
sanātanasya dharmasya mūlam etat sanātanam // (31.3) Par.?
śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ / (32.1) Par.?
viśvāmitro 'sitaścaiva janakaśca mahīpatiḥ / (32.2) Par.?
kakṣasenārṣṭiṣeṇau ca sindhudvīpaśca pārthivaḥ // (32.3) Par.?
ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ / (33.1) Par.?
nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ // (33.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ / (34.1) Par.?
dānadharmāgninā śuddhāste svargaṃ yānti bhārata // (34.2) Par.?
Duration=0.18973803520203 secs.