Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
dharmāgatena tyāgena bhagavan sarvam asti cet / (1.2) Par.?
etanme sarvam ācakṣva kuśalo hyasi bhāṣitum // (1.3) Par.?
tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat / (2.1) Par.?
kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam // (2.2) Par.?
kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet / (3.1) Par.?
etad arhasi me vaktuṃ nikhilena dvijarṣabha // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.2) Par.?
agastyasya mahāyajñe purāvṛttam ariṃdama // (4.3) Par.?
purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm / (5.1) Par.?
praviveśa mahārāja sarvabhūtahite rataḥ // (5.2) Par.?
tatrāgnikalpā hotāra āsan satre mahātmanaḥ / (6.1) Par.?
mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ // (6.2) Par.?
parighṛṣṭikā vaighasikāḥ saṃprakṣālāstathaiva ca / (7.1) Par.?
yatayo bhikṣavaścātra babhūvuḥ paryavasthitāḥ // (7.2) Par.?
sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ / (8.1) Par.?
dame sthitāśca te sarve dambhamohavivarjitāḥ // (8.2) Par.?
vṛtte śuddhe sthitā nityam indriyaiścāpy avāhitāḥ / (9.1) Par.?
upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ // (9.2) Par.?
yathāśaktyā bhagavatā tad annaṃ samupārjitam / (10.1) Par.?
tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat / (10.2) Par.?
tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ // (10.3) Par.?
evaṃvidhestv agastyasya vartamāne mahādhvare / (11.1) Par.?
na vavarṣa sahasrākṣastadā bharatasattama // (11.2) Par.?
tataḥ karmāntare rājann agastyasya mahātmanaḥ / (12.1) Par.?
katheyam abhinirvṛttā munīnāṃ bhāvitātmanām // (12.2) Par.?
agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ / (13.1) Par.?
na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati // (13.2) Par.?
satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam / (14.1) Par.?
na varṣiṣyati devaśca varṣāṇyetāni dvādaśa // (14.2) Par.?
etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ / (15.1) Par.?
agastyasyātitapasaḥ kartum arhantyanugraham // (15.2) Par.?
ityevam ukte vacane tato 'gastyaḥ pratāpavān / (16.1) Par.?
provācedaṃ vaco vāgmī prasādya śirasā munīn // (16.2) Par.?
yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ / (17.1) Par.?
cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ // (17.2) Par.?
yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ / (18.1) Par.?
vyāyāmenāhariṣyāmi yajñān anyān ativratān // (18.2) Par.?
bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ / (19.1) Par.?
bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati // (19.2) Par.?
nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana / (20.1) Par.?
varṣiṣyatīha vā devo na vā devo bhaviṣyati // (20.2) Par.?
atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ / (21.1) Par.?
svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ // (21.2) Par.?
yo yad āhārajātaśca sa tathaiva bhaviṣyati / (22.1) Par.?
viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi // (22.2) Par.?
adyeha svarṇam abhyetu yaccānyad vasu durlabham / (23.1) Par.?
triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam // (23.2) Par.?
divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ / (24.1) Par.?
viśvāvasuśca ye cānye te 'pyupāsantu vaḥ sadā // (24.2) Par.?
uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate / (25.1) Par.?
sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu / (25.2) Par.?
svargaṃ svargasadaścaiva dharmaśca svayam eva tu // (25.3) Par.?
ityukte sarvam evaitad abhavat tasya dhīmataḥ / (26.1) Par.?
tataste munayo dṛṣṭvā munestasya tapobalam / (26.2) Par.?
vismitā vacanaṃ prāhur idaṃ sarve mahārthavat // (26.3) Par.?
prītāḥ sma tava vākyena na tvicchāmastapovyayam / (27.1) Par.?
svair eva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam // (27.2) Par.?
yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe / (28.1) Par.?
tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe // (28.2) Par.?
nyāyenopārjitāhārāḥ svakarmaniratā vayam / (29.1) Par.?
vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe // (29.2) Par.?
nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam / (30.1) Par.?
dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam // (30.2) Par.?
bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā / (31.1) Par.?
etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho // (31.2) Par.?
prītāstato bhaviṣyāmo vayaṃ dvijavarottama / (32.1) Par.?
visarjitāḥ samāptau ca satrād asmād vrajāmahe // (32.2) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
tathā kathayatām eva devarājaḥ puraṃdaraḥ / (33.2) Par.?
vavarṣa sumahātejā dṛṣṭvā tasya tapobalam // (33.3) Par.?
asamāptau ca yajñasya tasyāmitaparākramaḥ / (34.1) Par.?
nikāmavarṣī devendro babhūva janamejaya // (34.2) Par.?
prasādayāmāsa ca tam agastyaṃ tridaśeśvaraḥ / (35.1) Par.?
svayam abhyetya rājarṣe puraskṛtya bṛhaspatim // (35.2) Par.?
tato yajñasamāptau tān visasarja mahāmunīn / (36.1) Par.?
agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi // (36.2) Par.?
Duration=0.12151598930359 secs.