UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9408
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1)
Par.?
viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ / (1.2)
Par.?
mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ // (1.3)
Par.?
yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam / (2.1)
Par.?
duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam // (2.2)
Par.?
yaccāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat / (3.1)
Par.?
vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ // (3.2)
Par.?
putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ / (4.1)
Par.?
vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca // (4.2)
Par.?
pade pade bhagavatā vyāsena ca mahātmanā / (5.1)
Par.?
saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām // (5.2)
Par.?
yaccāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu / (6.1)
Par.?
na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām // (6.2)
Par.?
vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ / (7.1)
Par.?
etacchreyaḥ sa paramam amanyata janārdanaḥ // (7.2)
Par.?
so 'ham etānyalīkāni nivṛttānyātmanaḥ sadā / (8.1)
Par.?
hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ // (8.2)
Par.?
viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai / (9.1)
Par.?
asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ // (9.2)
Par.?
caturthe niyate kāle kadācid api cāṣṭame / (10.1)
Par.?
tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tanmama // (10.2)
Par.?
karotyāhāram iti māṃ sarvaḥ parijanaḥ sadā / (11.1)
Par.?
yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ // (11.2)
Par.?
bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ / (12.1)
Par.?
niyamavyapadeśena gāndhārī ca yaśasvinī // (12.2)
Par.?
hataṃ putraśataṃ śūraṃ saṃgrāmeṣvapalāyinam / (13.1)
Par.?
nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ / (13.2)
Par.?
ityuktvā dharmarājānam abhyabhāṣata kauravaḥ // (13.3)
Par.?
bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me / (14.1)
Par.?
sukham asmyuṣitaḥ putra tvayā suparipālitaḥ // (14.2)
Par.?
mahādānāni dattāni śrāddhāni ca punaḥ punaḥ / (15.1)
Par.?
prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam / (15.2) Par.?
gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām // (15.3)
Par.?
draupadyā hyapakartārastava caiśvaryahāriṇaḥ / (16.1)
Par.?
samatītā nṛśaṃsāste dharmeṇa nihatā yudhi // (16.2)
Par.?
na teṣu pratikartavyaṃ paśyāmi kurunandana / (17.1)
Par.?
sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ // (17.2)
Par.?
ātmanastu hitaṃ mukhyaṃ pratikartavyam adya me / (18.1)
Par.?
gāndhāryāścaiva rājendra tad anujñātum arhasi // (18.2)
Par.?
tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ / (19.1)
Par.?
rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham // (19.2)
Par.?
anujñātastvayā vīra saṃśrayeyaṃ vanānyaham / (20.1)
Par.?
cīravalkalabhṛd rājan gāndhāryā sahito 'nayā / (20.2)
Par.?
tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ // (20.3)
Par.?
ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha / (21.1)
Par.?
putreṣvaiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa // (21.2)
Par.?
tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan / (22.1)
Par.?
patnyā sahānayā vīra cariṣyāmi tapaḥ param // (22.2)
Par.?
tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi / (23.1)
Par.?
phalabhājo hi rājānaḥ kalyāṇasyetarasya vā // (23.2)
Par.?
Duration=0.10238099098206 secs.