Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa / (1.2) Par.?
dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam // (1.3) Par.?
yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa / (2.1) Par.?
yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha // (2.2) Par.?
aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā / (3.1) Par.?
viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ // (3.2) Par.?
kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā / (4.1) Par.?
yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān // (4.2) Par.?
pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca / (5.1) Par.?
anena vacasā tubhyaṃ duḥkhitasya janeśvara // (5.2) Par.?
bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ / (6.1) Par.?
bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam // (6.2) Par.?
auraso bhavataḥ putro yuyutsur nṛpasattama / (7.1) Par.?
astu rājā mahārāja yaṃ cānyaṃ manyate bhavān // (7.2) Par.?
ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstvidam / (8.1) Par.?
na mām ayaśasā dagdhaṃ bhūyastvaṃ dagdhum arhasi // (8.2) Par.?
nāhaṃ rājā bhavān rājā bhavatā paravān aham / (9.1) Par.?
kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe // (9.2) Par.?
na manyur hṛdi naḥ kaścid duryodhanakṛte 'nagha / (10.1) Par.?
bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ // (10.2) Par.?
vayaṃ hi putrā bhavato yathā duryodhanādayaḥ / (11.1) Par.?
gāndhārī caiva kuntī ca nirviśeṣe mate mama // (11.2) Par.?
sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi / (12.1) Par.?
pṛṣṭhatastvānuyāsyāmi satyenātmānam ālabhe // (12.2) Par.?
iyaṃ hi vasusampūrṇā mahī sāgaramekhalā / (13.1) Par.?
bhavatā viprahīṇasya na me prītikarī bhavet // (13.2) Par.?
bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye / (14.1) Par.?
tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ // (14.2) Par.?
bhavitavyam anuprāptaṃ manye tvāṃ tajjanādhipa / (15.1) Par.?
diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram // (15.2) Par.?
dhṛtarāṣṭra uvāca / (16.1) Par.?
tāpasye me manastāta vartate kurunandana / (16.2) Par.?
ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho // (16.3) Par.?
ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā / (17.1) Par.?
vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa // (17.2) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim / (18.2) Par.?
uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ // (18.3) Par.?
saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham / (19.1) Par.?
anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim // (19.2) Par.?
glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati / (20.1) Par.?
vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi // (20.2) Par.?
ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ / (21.1) Par.?
gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat // (21.2) Par.?
taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam / (22.1) Par.?
ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā // (22.2) Par.?
yudhiṣṭhira uvāca / (23.1) Par.?
yasya nāgasahasreṇa daśasaṃkhyena vai balam / (23.2) Par.?
so 'yaṃ nārīm upāśritya śete rājā gatāsuvat // (23.3) Par.?
āyasī pratimā yena bhīmasenasya vai purā / (24.1) Par.?
cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam // (24.2) Par.?
dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam / (25.1) Par.?
yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ // (25.2) Par.?
aham apyupavatsyāmi yathaivāyaṃ gurur mama / (26.1) Par.?
yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī // (26.2) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ / (27.2) Par.?
uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit // (27.3) Par.?
tena ratnauṣadhimatā puṇyena ca sugandhinā / (28.1) Par.?
pāṇisparśena rājñastu rājā saṃjñām avāpa ha // (28.2) Par.?
Duration=0.15822815895081 secs.