UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9414
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
yudhiṣṭhira mahābāho yad āha kurunandanaḥ / (1.2)
Par.?
dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan // (1.3)
Par.?
ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ / (2.1)
Par.?
nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama // (2.2)
Par.?
gāndhārī ca mahābhāgā prājñā karuṇavedinī / (3.1)
Par.?
putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam // (3.2)
Par.?
aham apyetad eva tvāṃ bravīmi kuru me vacaḥ / (4.1)
Par.?
anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati // (4.2)
Par.?
rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ / (5.1)
Par.?
rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ // (5.2)
Par.?
vaiśaṃpāyana uvāca / (6.1)
Par.?
ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā / (6.2)
Par.?
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ // (6.3)
Par.?
bhagavān eva no mānyo bhagavān eva no guruḥ / (7.1)
Par.?
bhagavān asya rājyasya kulasya ca parāyaṇam // (7.2)
Par.?
ahaṃ tu putro bhagavān pitā rājā guruśca me / (8.1)
Par.?
nideśavartī ca pituḥ putro bhavati dharmataḥ // (8.2)
Par.?
ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ / (9.1)
Par.?
yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate // (9.2)
Par.?
evam etanmahābāho yathā vadasi bhārata / (10.1)
Par.?
rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ // (10.2)
Par.?
so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate / (11.1)
Par.?
karotu svam abhiprāyaṃ māsya vighnakaro bhava // (11.2) Par.?
eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira / (12.1)
Par.?
samare vā bhavenmṛtyur vane vā vidhipūrvakam // (12.2)
Par.?
pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā / (13.1)
Par.?
śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ // (13.2)
Par.?
kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ / (14.1)
Par.?
mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ // (14.2)
Par.?
putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi / (15.1)
Par.?
trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu // (15.2)
Par.?
tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ / (16.1)
Par.?
ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī // (16.2)
Par.?
anujānīhi pitaraṃ samayo 'sya tapovidhau / (17.1)
Par.?
na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira // (17.2)
Par.?
etāvad uktvā vacanam anujñāpya ca pārthivam / (18.1)
Par.?
tathāstviti ca tenoktaḥ kaunteyena yayau vanam // (18.2)
Par.?
gate bhagavati vyāse rājā pāṇḍusutastataḥ / (19.1)
Par.?
provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ // (19.2)
Par.?
yad āha bhagavān vyāso yaccāpi bhavato matam / (20.1)
Par.?
yad āha ca maheṣvāsaḥ kṛpo vidura eva ca // (20.2)
Par.?
yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā / (21.1)
Par.?
sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ // (21.2)
Par.?
idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ / (22.1)
Par.?
kriyatāṃ tāvad āhārastato gacchāśramaṃ prati // (22.2)
Par.?
Duration=0.066898107528687 secs.