Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
vyavahārāśca te tāta nityam āptair adhiṣṭhitāḥ / (1.2) Par.?
yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ // (1.3) Par.?
parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata / (2.1) Par.?
praṇayeyur yathānyāyaṃ puruṣāste yudhiṣṭhira // (2.2) Par.?
ādānarucayaścaiva paradārābhimarśakāḥ / (3.1) Par.?
ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā // (3.2) Par.?
ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ / (4.1) Par.?
sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ / (4.2) Par.?
hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ // (4.3) Par.?
prātar eva hi paśyethā ye kuryur vyayakarma te / (5.1) Par.?
alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ // (5.2) Par.?
paśyethāśca tato yodhān sadā tvaṃ pariharṣayan / (6.1) Par.?
dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet // (6.2) Par.?
sadā cāpararātraṃ te bhavet kāryārthanirṇaye / (7.1) Par.?
madhyarātre vihāraste madhyāhne ca sadā bhavet // (7.2) Par.?
sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha / (8.1) Par.?
tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ / (8.2) Par.?
cakravat karmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ // (8.3) Par.?
kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā / (9.1) Par.?
dvividhasya mahārāja viparītaṃ vivarjayeḥ // (9.2) Par.?
cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ / (10.1) Par.?
tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam // (10.2) Par.?
karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha / (11.1) Par.?
kārayethāśca karmāṇi yuktāyuktair adhiṣṭhitaiḥ // (11.2) Par.?
senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ / (12.1) Par.?
śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ // (12.2) Par.?
sarve jānapadāścaiva tava karmāṇi pāṇḍava / (13.1) Par.?
paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ // (13.2) Par.?
svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca / (14.1) Par.?
upalakṣayitavyaṃ te nityam eva yudhiṣṭhira // (14.2) Par.?
deśāntarasthāśca narā vikrāntāḥ sarvakarmasu / (15.1) Par.?
mātrābhir anurūpābhir anugrāhyā hitāstvayā // (15.2) Par.?
guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa / (16.1) Par.?
avicālyāśca te te syur yathā merur mahāgiriḥ // (16.2) Par.?
Duration=0.055612087249756 secs.