Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Peace and war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā / (1.2) Par.?
udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca // (1.3) Par.?
caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām / (2.1) Par.?
mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana // (2.2) Par.?
tathāmātyā janapadā durgāṇi viṣamāṇi ca / (3.1) Par.?
balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam // (3.2) Par.?
te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ / (4.1) Par.?
mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho // (4.2) Par.?
etanmaṇḍalam ityāhur ācāryā nītikovidāḥ / (5.1) Par.?
atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat // (5.2) Par.?
vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana / (6.1) Par.?
dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ // (6.2) Par.?
yadā svapakṣo balavān parapakṣastathābalaḥ / (7.1) Par.?
vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā / (7.2) Par.?
yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet // (7.3) Par.?
dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā / (8.1) Par.?
yadā samartho yānāya nacireṇaiva bhārata // (8.2) Par.?
tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet / (9.1) Par.?
bhūmir alpaphalā deyā viparītasya bhārata // (9.2) Par.?
hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat / (10.1) Par.?
viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ // (10.2) Par.?
saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha / (11.1) Par.?
viparītastu te 'deyaḥ putra kasyāṃcid āpadi / (11.2) Par.?
tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit // (11.3) Par.?
prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet / (12.1) Par.?
krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam // (12.2) Par.?
pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca / (13.1) Par.?
kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam // (13.2) Par.?
na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā / (14.1) Par.?
kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate // (14.2) Par.?
gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ / (15.1) Par.?
sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā // (15.2) Par.?
durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā / (16.1) Par.?
tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ // (16.2) Par.?
yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ / (17.1) Par.?
sāmādibhir upāyaistaṃ krameṇa vinivartayet // (17.2) Par.?
aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ / (18.1) Par.?
kośena paurair daṇḍena ye cānye priyakāriṇaḥ // (18.2) Par.?
asaṃbhave tu sarvasya yathāmukhyena niṣpatet / (19.1) Par.?
krameṇānena mokṣaḥ syāccharīram api kevalam // (19.2) Par.?
Duration=0.066538095474243 secs.