Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktāstu te tena paurajānapadā janāḥ / (1.2) Par.?
vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan // (1.3) Par.?
tūṣṇīṃbhūtāṃstatastāṃstu bāṣpakaṇṭhānmahīpatiḥ / (2.1) Par.?
dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata // (2.2) Par.?
vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā / (3.1) Par.?
vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ // (3.2) Par.?
pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai / (4.1) Par.?
vanavāsāya dharmajñā dharmajñena nṛpeṇa ca // (4.2) Par.?
so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ / (5.1) Par.?
gāndhāryā sahitaṃ tanmāṃ samanujñātum arhatha // (5.2) Par.?
śrutvā tu kururājasya vākyāni karuṇāni te / (6.1) Par.?
ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ // (6.2) Par.?
uttarīyaiḥ karaiścāpi saṃchādya vadanāni te / (7.1) Par.?
ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat // (7.2) Par.?
hṛdayaiḥ śūnyabhūtaiste dhṛtarāṣṭrapravāsajam / (8.1) Par.?
duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan // (8.2) Par.?
te vinīya tam āyāsaṃ kururājaviyogajam / (9.1) Par.?
śanaiḥ śanaistadānyonyam abruvan svamatānyuta // (9.2) Par.?
tataḥ saṃdhāya te sarve vākyānyatha samāsataḥ / (10.1) Par.?
ekasmin brāhmaṇe rājann āveśyocur narādhipam // (10.2) Par.?
tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ / (11.1) Par.?
sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame // (11.2) Par.?
anumānya mahārājaṃ tat sadaḥ samprabhāṣya ca / (12.1) Par.?
vipraḥ pragalbho medhāvī sa rājānam uvāca ha // (12.2) Par.?
rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam / (13.1) Par.?
vakṣyāmi tad ahaṃ vīra tajjuṣasva narādhipa // (13.2) Par.?
yathā vadasi rājendra sarvam etat tathā vibho / (14.1) Par.?
nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam // (14.2) Par.?
na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana / (15.1) Par.?
rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet // (15.2) Par.?
pitṛvad bhrātṛvaccaiva bhavantaḥ pālayanti naḥ / (16.1) Par.?
na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa // (16.2) Par.?
yathā bravīti dharmajño muniḥ satyavatīsutaḥ / (17.1) Par.?
tathā kuru mahārāja sa hi naḥ paramo guruḥ // (17.2) Par.?
tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ / (18.1) Par.?
bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ // (18.2) Par.?
yathā śaṃtanunā guptā rājñā citrāṅgadena ca / (19.1) Par.?
bhīṣmavīryopagūḍhena pitrā ca tava pārthiva // (19.2) Par.?
bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā / (20.1) Par.?
tathā duryodhanenāpi rājñā suparipālitāḥ // (20.2) Par.?
na svalpam api putraste vyalīkaṃ kṛtavānnṛpa / (21.1) Par.?
pitarīva suviśvastāstasminn api narādhipe / (21.2) Par.?
vayam āsma yathā samyag bhavato viditaṃ tathā // (21.3) Par.?
tathā varṣasahasrāya kuntīputreṇa dhīmatā / (22.1) Par.?
pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa // (22.2) Par.?
rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām / (23.1) Par.?
kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ // (23.2) Par.?
vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ / (24.1) Par.?
nātra vācyaṃ mahārāja susūkṣmam api vidyate // (24.2) Par.?
uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ / (25.1) Par.?
susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate // (25.2) Par.?
yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati / (26.1) Par.?
bhavantam anuneṣyāmi tatrāpi kurunandana // (26.2) Par.?
Duration=0.093615055084229 secs.