Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam / (1.2) Par.?
na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ // (1.3) Par.?
daivaṃ tat tu vijānīmo yanna śakyaṃ prabādhitum / (2.1) Par.?
daivaṃ puruṣakāreṇa na śakyam ativartitum // (2.2) Par.?
akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ / (3.1) Par.?
aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ // (3.2) Par.?
bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā / (4.1) Par.?
yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha // (4.2) Par.?
caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa / (5.1) Par.?
janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ // (5.2) Par.?
avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ / (6.1) Par.?
kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā // (6.2) Par.?
tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ / (7.1) Par.?
pṛthivī nihatā sarvā sahayā sarathadvipā // (7.2) Par.?
na sa rājāparādhnoti putrastava mahāmanāḥ / (8.1) Par.?
na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ // (8.2) Par.?
yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ / (9.1) Par.?
sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati // (9.2) Par.?
gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ / (10.1) Par.?
dharmātmānam atastubhyam anujānīmahe sutam // (10.2) Par.?
labhatāṃ vīralokān sa sasahāyo narādhipaḥ / (11.1) Par.?
dvijāgryaiḥ samanujñātastridive modatāṃ sukhī // (11.2) Par.?
prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim / (12.1) Par.?
veda puṇyaṃ ca kārtsnyena samyag bharatasattama // (12.2) Par.?
dṛṣṭāpadānāścāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ / (13.1) Par.?
samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ // (13.2) Par.?
anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca / (14.1) Par.?
prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān // (14.2) Par.?
brahmadeyāgrahārāṃśca parihārāṃśca pārthiva / (15.1) Par.?
pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ // (15.2) Par.?
dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā / (16.1) Par.?
akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ // (16.2) Par.?
apyamitre dayāvāṃśca śuciśca bharatarṣabha / (17.1) Par.?
ṛju paśyati medhāvī putravat pāti naḥ sadā // (17.2) Par.?
vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai / (18.1) Par.?
na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ // (18.2) Par.?
mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ / (19.1) Par.?
vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ // (19.2) Par.?
na kuntī na ca pāñcālī na colūpī na sātvatī / (20.1) Par.?
asmiñjane kariṣyanti pratikūlāni karhicit // (20.2) Par.?
bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam / (21.1) Par.?
na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ // (21.2) Par.?
adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ / (22.1) Par.?
mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ // (22.2) Par.?
sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt / (23.1) Par.?
kuru kāryāṇi dharmyāṇi namaste bharatarṣabha // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
tasya tad vacanaṃ dharmyam anubandhaguṇottaram / (24.2) Par.?
sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān // (24.3) Par.?
dhṛtarāṣṭraśca tad vākyam abhipūjya punaḥ punaḥ / (25.1) Par.?
visarjayāmāsa tadā sarvāstu prakṛtīḥ śanaiḥ // (25.2) Par.?
sa taiḥ sampūjito rājā śivenāvekṣitastadā / (26.1) Par.?
prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha // (26.2) Par.?
tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ / (27.1) Par.?
vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat // (27.2) Par.?
Duration=0.11318898200989 secs.