UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9477
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
dṛṣṭvā putrāṃstathā pautrān sānubandhāñjanādhipaḥ / (1.2)
Par.?
dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ / (2.2)
Par.?
vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat // (2.3)
Par.?
itarastu janaḥ sarvaste caiva paramarṣayaḥ / (3.1)
Par.?
pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā // (3.2)
Par.?
pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ / (4.1)
Par.?
anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim // (4.2)
Par.?
tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ / (5.1)
Par.?
muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata // (5.2)
Par.?
dhṛtarāṣṭra mahābāho śṛṇu kauravanandana / (6.1)
Par.?
śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām // (6.2)
Par.?
ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām / (7.1)
Par.?
dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ // (7.2)
Par.?
mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ / (8.1)
Par.?
śrutaṃ devarahasyaṃ te nāradād devadarśanāt // (8.2)
Par.?
gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām / (9.1)
Par.?
yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ // (9.2)
Par.?
yudhiṣṭhirastvayaṃ dhīmān bhavantam anurudhyate / (10.1)
Par.?
sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ // (10.2)
Par.?
visarjayainaṃ yātveṣa svarājyam anuśāsatām / (11.1)
Par.?
māsaḥ samadhiko hyeṣām atīto vasatāṃ vane // (11.2)
Par.?
etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa / (12.1)
Par.?
bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa // (12.2)
Par.?
ityuktaḥ kauravo rājā vyāsenāmitabuddhinā / (13.1)
Par.?
yudhiṣṭhiram athāhūya vāgmī vacanam abravīt // (13.2)
Par.?
ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha / (14.1)
Par.?
tvatprasādānmahīpāla śoko nāsmān prabādhate // (14.2)
Par.?
rame cāhaṃ tvayā putra pureva gajasāhvaye / (15.1)
Par.?
nāthenānugato vidvan priyeṣu parivartinā // (15.2)
Par.?
prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi / (16.1)
Par.?
na me manyur mahābāho gamyatāṃ putra māciram // (16.2)
Par.?
bhavantaṃ ceha samprekṣya tapo me parihīyate / (17.1)
Par.?
tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ // (17.2)
Par.?
mātarau te tathaiveme śīrṇaparṇakṛtāśane / (18.1)
Par.?
mama tulyavrate putra naciraṃ vartayiṣyataḥ // (18.2)
Par.?
duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ / (19.1)
Par.?
vyāsasya tapaso vīryād bhavataśca samāgamāt // (19.2)
Par.?
prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha / (20.1)
Par.?
ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi // (20.2)
Par.?
tvayyadya piṇḍaḥ kīrtiśca kulaṃ cedaṃ pratiṣṭhitam / (21.1)
Par.?
śvo vādya vā mahābāho gamyatāṃ putra māciram // (21.2)
Par.?
rājanītiḥ subahuśaḥ śrutā te bharatarṣabha / (22.1)
Par.?
saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho // (22.2)
Par.?
ityuktavacanaṃ tāta nṛpo rājānam abravīt / (23.1)
Par.?
na mām arhasi dharmajña parityaktum anāgasam // (23.2)
Par.?
kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā / (24.1)
Par.?
bhavantam aham anviṣye mātarau ca yatavrate // (24.2)
Par.?
tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me / (25.1)
Par.?
tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me // (25.2)
Par.?
gamyatāṃ putra paryāptam etāvat pūjitā vayam / (26.1)
Par.?
rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ // (26.2)
Par.?
ityuktaḥ sa tu gāndhāryā kuntīm idam uvāca ha / (27.1)
Par.?
snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ // (27.2)
Par.?
visarjayati māṃ rājā gāndhārī ca yaśasvinī / (28.1)
Par.?
bhavatyāṃ baddhacittastu kathaṃ yāsyāmi duḥkhitaḥ // (28.2)
Par.?
na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi / (29.1)
Par.?
tapaso hi paraṃ nāsti tapasā vindate mahat // (29.2)
Par.?
mamāpi na tathā rājñi rājye buddhir yathā purā / (30.1)
Par.?
tapasyevānuraktaṃ me manaḥ sarvātmanā tathā // (30.2)
Par.?
śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe / (31.1)
Par.?
bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā // (31.2) Par.?
pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ / (32.1)
Par.?
na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe // (32.2)
Par.?
sarve hi bhasmasānnītā droṇenaikena saṃyuge / (33.1)
Par.?
avaśeṣāstu nihatā droṇaputreṇa vai niśi // (33.2)
Par.?
cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ / (34.1)
Par.?
kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt / (34.2)
Par.?
yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam // (34.3)
Par.?
śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava / (35.1)
Par.?
bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ // (35.2)
Par.?
etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ / (36.1)
Par.?
yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ // (36.2)
Par.?
notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha / (37.1)
Par.?
pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane // (37.2)
Par.?
ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram / (38.1)
Par.?
pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ // (38.2)
Par.?
tam uvāca tataḥ kuntī pariṣvajya mahābhujam / (39.1)
Par.?
gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama // (39.2)
Par.?
āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ / (40.1)
Par.?
uparodho bhaved evam asmākaṃ tapasaḥ kṛte // (40.2)
Par.?
tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt / (41.1)
Par.?
tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho // (41.2)
Par.?
evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ / (42.1)
Par.?
sahadevasya rājendra rājñaścaiva viśeṣataḥ // (42.2)
Par.?
te mātrā samanujñātā rājñā ca kurupuṃgavāḥ / (43.1)
Par.?
abhivādya kuruśreṣṭham āmantrayitum ārabhan // (43.2)
Par.?
rājan pratigamiṣyāmaḥ śivena pratinanditāḥ / (44.1)
Par.?
anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ // (44.2)
Par.?
evam uktaḥ sa rājarṣir dharmarājñā mahātmanā / (45.1)
Par.?
anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram // (45.2)
Par.?
bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ / (46.1)
Par.?
sa cāsya samyaṅ medhāvī pratyapadyata vīryavān // (46.2)
Par.?
arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau / (47.1)
Par.?
anujajñe sa kauravyaḥ pariṣvajyābhinandya ca // (47.2)
Par.?
gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ / (48.1)
Par.?
jananyā samupāghrātāḥ pariṣvaktāśca te nṛpam / (48.2)
Par.?
cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe // (48.3)
Par.?
punaḥ punar nirīkṣantaḥ prajagmuste pradakṣiṇam / (49.1)
Par.?
tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ // (49.2)
Par.?
nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ / (50.1)
Par.?
śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ / (50.2)
Par.?
saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha // (50.3)
Par.?
tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti / (51.1)
Par.?
uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api // (51.2)
Par.?
tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ / (52.1)
Par.?
nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ // (52.2)
Par.?
Duration=0.18681979179382 secs.