UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9447
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ / (1.2)
Par.?
viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam // (1.3)
Par.?
sa gatvā rājavacanād uvācācyutam īśvaram / (2.1) Par.?
yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ // (2.2)
Par.?
dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ / (3.1)
Par.?
gamiṣyati vanaṃ rājan kārttikīm āgatām imām // (3.2)
Par.?
sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati / (4.1)
Par.?
śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ // (4.2)
Par.?
droṇasya somadattasya bāhlīkasya ca dhīmataḥ / (5.1)
Par.?
putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ / (5.2)
Par.?
yadi cābhyanujānīṣe saindhavāpasadasya ca // (5.3)
Par.?
etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ / (6.1)
Par.?
hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ // (6.2)
Par.?
na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā / (7.1)
Par.?
vidurasya mahātejā duryodhanakṛtaṃ smaran // (7.2)
Par.?
abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ / (8.1)
Par.?
kirīṭī kiṃcid ānamya bhīmaṃ vacanam abravīt // (8.2)
Par.?
bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ / (9.1)
Par.?
dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam // (9.2)
Par.?
bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ / (10.1)
Par.?
bhīṣmādīnāṃ mahābāho tad anujñātum arhasi // (10.2)
Par.?
diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati / (11.1)
Par.?
yācito yaḥ purāsmābhiḥ paśya kālasya paryayam // (11.2)
Par.?
yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ / (12.1)
Par.?
parair vinihatāpatyo vanaṃ gantum abhīpsati // (12.2)
Par.?
mā te 'nyat puruṣavyāghra dānād bhavatu darśanam / (13.1)
Par.?
ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja // (13.2)
Par.?
rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram / (14.1)
Par.?
arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha / (14.2)
Par.?
evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat // (14.3)
Par.?
bhīmasenastu sakrodhaḥ provācedaṃ vacastadā / (15.1)
Par.?
vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna // (15.2)
Par.?
somadattasya nṛpater bhūriśravasa eva ca / (16.1)
Par.?
bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ // (16.2)
Par.?
anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati / (17.1)
Par.?
śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ // (17.2)
Par.?
iti me vartate buddhir mā vo nandantu śatravaḥ / (18.1)
Par.?
kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ / (18.2)
Par.?
yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ // (18.3)
Par.?
kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam / (19.1)
Par.?
ajñātavāsagamanaṃ draupadīśokavardhanam / (19.2)
Par.?
kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā // (19.3)
Par.?
kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ / (20.1)
Par.?
sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān / (20.2)
Par.?
kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat // (20.3)
Par.?
yatra trayodaśa samā vane vanyena jīvasi / (21.1)
Par.?
na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate // (21.2)
Par.?
kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ / (22.1)
Par.?
durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta // (22.2)
Par.?
tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ / (23.1)
Par.?
uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan // (23.2)
Par.?
Duration=0.069799184799194 secs.