Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama / (1.2) Par.?
vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ // (1.3) Par.?
tataḥ śabdo mahān āsīt sarveṣām eva bhārata / (2.1) Par.?
antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām // (2.2) Par.?
pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā / (3.1) Par.?
abhivādya nyavartanta pṛthāṃ tām anivartya vai // (3.2) Par.?
tato 'bravīnmahārājo dhṛtarāṣṭro 'mbikāsutaḥ / (4.1) Par.?
gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca // (4.2) Par.?
yudhiṣṭhirasya jananī devī sādhu nivartyatām / (5.1) Par.?
yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi // (5.2) Par.?
putraiśvaryaṃ mahad idam apāsya ca mahāphalam / (6.1) Par.?
kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat // (6.2) Par.?
rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam / (7.1) Par.?
anayā śakyam adyeha śrūyatāṃ ca vaco mama // (7.2) Par.?
gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai / (8.1) Par.?
tasmāt tvam enāṃ dharmajñe samanujñātum arhasi // (8.2) Par.?
ityuktā saubaleyī tu rājñā kuntīm uvāca ha / (9.1) Par.?
tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat // (9.2) Par.?
na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā / (10.1) Par.?
śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm // (10.2) Par.?
tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ / (11.1) Par.?
nivṛttāṃśca kuruśreṣṭhān dṛṣṭvā prarurudustadā // (11.2) Par.?
upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca / (12.1) Par.?
yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā // (12.2) Par.?
pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ / (13.1) Par.?
yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā // (13.2) Par.?
tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat / (14.1) Par.?
nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam // (14.2) Par.?
sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ / (15.1) Par.?
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ // (15.2) Par.?
dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram / (16.1) Par.?
tato bhāgīrathītīre nivāsam akarot prabhuḥ // (16.2) Par.?
prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ / (17.1) Par.?
vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ / (17.2) Par.?
prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ // (17.3) Par.?
sa rājāgnīn paryupāsya hutvā ca vidhivat tadā / (18.1) Par.?
saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata // (18.2) Par.?
viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ / (19.1) Par.?
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ // (19.2) Par.?
gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha / (20.1) Par.?
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā // (20.2) Par.?
teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ / (21.1) Par.?
yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ // (21.2) Par.?
prādhītadvijamukhyā sā saṃprajvālitapāvakā / (22.1) Par.?
babhūva teṣāṃ rajanī brāhmīva prītivardhanī // (22.2) Par.?
tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ / (23.1) Par.?
hutvāgniṃ vidhivat sarve prayayuste yathākramam / (23.2) Par.?
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ // (23.3) Par.?
sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani / (24.1) Par.?
śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ // (24.2) Par.?
Duration=0.094296932220459 secs.