Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ / (1.2) Par.?
śatayūpastu rājarṣir nāradaṃ vākyam abravīt // (1.3) Par.?
aho bhagavatā śraddhā kururājasya vardhitā / (2.1) Par.?
sarvasya ca janasyāsya mama caiva mahādyute // (2.2) Par.?
asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu / (3.1) Par.?
dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita // (3.2) Par.?
sarvavṛttāntatattvajño bhavān divyena cakṣuṣā / (4.1) Par.?
yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām // (4.2) Par.?
uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām / (5.1) Par.?
na tvasya nṛpater lokāḥ kathitāste mahāmune // (5.2) Par.?
sthānam asya kṣitipateḥ śrotum icchāmyahaṃ vibho / (6.1) Par.?
tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ // (6.2) Par.?
ityukto nāradastena vākyaṃ sarvamanonugam / (7.1) Par.?
vyājahāra satāṃ madhye divyadarśī mahātapāḥ // (7.2) Par.?
yadṛcchayā śakrasado gatvā śakraṃ śacīpatim / (8.1) Par.?
dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam // (8.2) Par.?
tatreyaṃ dhṛtarāṣṭrasya kathā samabhavannṛpa / (9.1) Par.?
tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ // (9.2) Par.?
tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa / (10.1) Par.?
varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ // (10.2) Par.?
tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ / (11.1) Par.?
vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ // (11.2) Par.?
kāmagena vimānena divyābharaṇabhūṣitaḥ / (12.1) Par.?
ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ // (12.2) Par.?
saṃcariṣyati lokāṃśca devagandharvarakṣasām / (13.1) Par.?
svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi // (13.2) Par.?
devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat / (14.1) Par.?
bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ // (14.2) Par.?
iti te tasya tacchrutvā devarṣer madhuraṃ vacaḥ / (15.1) Par.?
sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ // (15.2) Par.?
evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ / (16.1) Par.?
viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ // (16.2) Par.?
Duration=0.066209077835083 secs.