Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ / (1.2) Par.?
smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ // (1.3) Par.?
ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan / (2.1) Par.?
te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure // (2.2) Par.?
āviṣṭā iva śokena nābhyanandanta kiṃcana / (3.1) Par.?
saṃbhāṣyamāṇā api te na kiṃcit pratyapūjayan // (3.2) Par.?
te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ / (4.1) Par.?
śokopahatavijñānā naṣṭasaṃjñā ivābhavan // (4.2) Par.?
anusmaranto jananīṃ tataste kurunandanāḥ / (5.1) Par.?
kathaṃ nu vṛddhamithunaṃ vahatyadya pṛthā kṛśā // (5.2) Par.?
kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ / (6.1) Par.?
patnyā saha vasatyeko vane śvāpadasevite // (6.2) Par.?
sā ca devī mahābhāgā gāndhārī hatabāndhavā / (7.1) Par.?
patim andhaṃ kathaṃ vṛddham anveti vijane vane // (7.2) Par.?
evaṃ teṣāṃ kathayatām autsukyam abhavat tadā / (8.1) Par.?
gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā // (8.2) Par.?
sahadevastu rājānaṃ praṇipatyedam abravīt / (9.1) Par.?
aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati // (9.2) Par.?
na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā / (10.1) Par.?
gamanaṃ prati rājendra tad idaṃ samupasthitam // (10.2) Par.?
diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm / (11.1) Par.?
jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām // (11.2) Par.?
prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm / (12.1) Par.?
kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām // (12.2) Par.?
anityāḥ khalu martyānāṃ gatayo bharatarṣabha / (13.1) Par.?
kuntī rājasutā yatra vasatyasukhinī vane // (13.2) Par.?
sahadevavacaḥ śrutvā draupadī yoṣitāṃ varā / (14.1) Par.?
uvāca devī rājānam abhipūjyābhinandya ca // (14.2) Par.?
kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā / (15.1) Par.?
jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa // (15.2) Par.?
eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ / (16.1) Par.?
yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi // (16.2) Par.?
agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam / (17.1) Par.?
kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca // (17.2) Par.?
ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha / (18.1) Par.?
senādhyakṣān samānāyya sarvān idam athābravīt // (18.2) Par.?
niryātayata me senāṃ prabhūtarathakuñjarām / (19.1) Par.?
drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim // (19.2) Par.?
stryadhyakṣāṃścābravīd rājā yānāni vividhāni me / (20.1) Par.?
sajjīkriyantāṃ sarvāṇi śibikāśca sahasraśaḥ // (20.2) Par.?
śakaṭāpaṇaveśāśca kośaśilpina eva ca / (21.1) Par.?
niryāntu kośapālāśca kurukṣetrāśramaṃ prati // (21.2) Par.?
yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam / (22.1) Par.?
anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ // (22.2) Par.?
sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam / (23.1) Par.?
vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama // (23.2) Par.?
prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti māciram / (24.1) Par.?
kriyantāṃ pathi cāpyadya veśmāni vividhāni ca // (24.2) Par.?
evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ / (25.1) Par.?
śvobhūte niryayau rājā sastrībālapuraskṛtaḥ // (25.2) Par.?
sa bahir divasān evaṃ janaughaṃ paripālayan / (26.1) Par.?
nyavasannṛpatiḥ pañca tato 'gacchad vanaṃ prati // (26.2) Par.?
Duration=0.11815595626831 secs.