Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yudhiṣṭhira mahābāho kaccit tāta kuśalyasi / (1.2) Par.?
sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā // (1.3) Par.?
ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ / (2.1) Par.?
sacivā bhṛtyavargāśca guravaścaiva te vibho // (2.2) Par.?
kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām / (3.1) Par.?
kaccid dāyān anucchidya kośaste 'bhiprapūryate // (3.2) Par.?
arimadhyasthamitreṣu vartase cānurūpataḥ / (4.1) Par.?
brāhmaṇān agrahārair vā yathāvad anupaśyasi // (4.2) Par.?
kaccit te parituṣyanti śīlena bharatarṣabha / (5.1) Par.?
śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā // (5.2) Par.?
kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ / (6.1) Par.?
atithīṃścānnapānena kaccid arcasi bhārata // (6.2) Par.?
kaccicca viṣaye viprāḥ svakarmaniratāstava / (7.1) Par.?
kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ // (7.2) Par.?
kaccit strībālavṛddhaṃ te na śocati na yācate / (8.1) Par.?
jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha // (8.2) Par.?
kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim / (9.1) Par.?
yathocitaṃ mahārāja yaśasā nāvasīdati // (9.2) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata / (10.2) Par.?
kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi // (10.3) Par.?
kaccit te vardhate rājaṃstapo mandaśramasya te / (11.1) Par.?
api me jananī ceyaṃ śuśrūṣur vigataklamā / (11.2) Par.?
apyasyāḥ saphalo rājan vanavāso bhaviṣyati // (11.3) Par.?
iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā / (12.1) Par.?
ghoreṇa tapasā yuktā devī kaccinna śocati // (12.2) Par.?
hatān putrānmahāvīryān kṣatradharmaparāyaṇān / (13.1) Par.?
nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā // (13.2) Par.?
kva cāsau viduro rājannainaṃ paśyāmahe vayam / (14.1) Par.?
saṃjayaḥ kuśalī cāyaṃ kaccinnu tapasi sthitaḥ // (14.2) Par.?
ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam / (15.1) Par.?
kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ // (15.2) Par.?
vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ / (16.1) Par.?
kadācid dṛśyate vipraiḥ śūnye 'smin kānane kvacit // (16.2) Par.?
ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ / (17.1) Par.?
digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ // (17.2) Par.?
dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ / (18.1) Par.?
nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati // (18.2) Par.?
tam anvadhāvannṛpatir eka eva yudhiṣṭhiraḥ / (19.1) Par.?
praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kvacit kvacit // (19.2) Par.?
bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ / (20.1) Par.?
iti bruvannarapatistaṃ yatnād abhyadhāvata // (20.2) Par.?
tato vivikta ekānte tasthau buddhimatāṃ varaḥ / (21.1) Par.?
viduro vṛkṣam āśritya kaṃcit tatra vanāntare // (21.2) Par.?
taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam / (22.1) Par.?
abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ // (22.2) Par.?
yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ / (23.1) Par.?
vidurasyāśrave rājā sa ca pratyāha saṃjñayā // (23.2) Par.?
tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata / (24.1) Par.?
saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ // (24.2) Par.?
viveśa viduro dhīmān gātrair gātrāṇi caiva ha / (25.1) Par.?
prāṇān prāṇeṣu ca dadhad indriyāṇīndriyeṣu ca // (25.2) Par.?
sa yogabalam āsthāya viveśa nṛpatestanum / (26.1) Par.?
viduro dharmarājasya tejasā prajvalann iva // (26.2) Par.?
vidurasya śarīraṃ tat tathaiva stabdhalocanam / (27.1) Par.?
vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam // (27.2) Par.?
balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā / (28.1) Par.?
dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ // (28.2) Par.?
paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate / (29.1) Par.?
yogadharmaṃ mahātejā vyāsena kathitaṃ yathā // (29.2) Par.?
dharmarājastu tatrainaṃ saṃcaskārayiṣustadā / (30.1) Par.?
dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata // (30.2) Par.?
bho bho rājanna dagdhavyam etad vidurasaṃjñakam / (31.1) Par.?
kalevaram ihaitat te dharma eṣa sanātanaḥ // (31.2) Par.?
lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva / (32.1) Par.?
yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa // (32.2) Par.?
ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ / (33.1) Par.?
rājño vaicitravīryasya tat sarvaṃ pratyavedayat // (33.2) Par.?
tataḥ sa rājā dyutimān sa ca sarvo janastadā / (34.1) Par.?
bhīmasenādayaścaiva paraṃ vismayam āgatāḥ // (34.2) Par.?
tacchrutvā prītimān rājā bhūtvā dharmajam abravīt / (35.1) Par.?
āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām // (35.2) Par.?
yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ / (36.1) Par.?
ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam / (36.2) Par.?
phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ // (36.3) Par.?
tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ / (37.1) Par.?
tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ // (37.2) Par.?
Duration=0.19756698608398 secs.