Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām / (1.2) Par.?
śivā nakṣatrasampannā sā vyatīyāya bhārata // (1.3) Par.?
tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ / (2.1) Par.?
vicitrapadasaṃcārā nānāśrutibhir anvitāḥ // (2.2) Par.?
pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā / (3.1) Par.?
utsṛjya sumahārhāṇi śayanāni narādhipa // (3.2) Par.?
yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ / (4.1) Par.?
tadāhārā nṛvīrāste nyavasaṃstāṃ niśāṃ tadā // (4.2) Par.?
vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ / (5.1) Par.?
bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam // (5.2) Par.?
sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ / (6.1) Par.?
yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā // (6.2) Par.?
dadarśa tatra vedīśca samprajvalitapāvakāḥ / (7.1) Par.?
kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ // (7.2) Par.?
vāneyapuṣpanikarair ājyadhūmodgamair api / (8.1) Par.?
brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ // (8.2) Par.?
mṛgayūthair anudvignaistatra tatra samāśritaiḥ / (9.1) Par.?
aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho // (9.2) Par.?
kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ / (10.1) Par.?
kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ // (10.2) Par.?
prādhītadvijaghoṣaiśca kvacit kvacid alaṃkṛtam / (11.1) Par.?
phalamūlasamudvāhair mahadbhiścopaśobhitam // (11.2) Par.?
tataḥ sa rājā pradadau tāpasārtham upāhṛtān / (12.1) Par.?
kalaśān kāñcanān rājaṃstathaivaudumbarān api // (12.2) Par.?
ajināni praveṇīśca sruksruvaṃ ca mahīpatiḥ / (13.1) Par.?
kamaṇḍalūṃstathā sthālīḥ piṭharāṇi ca bhārata // (13.2) Par.?
bhājanāni ca lauhāni pātrīśca vividhā nṛpa / (14.1) Par.?
yad yad icchati yāvacca yad anyad api kāṅkṣitam // (14.2) Par.?
evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam / (15.1) Par.?
vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ // (15.2) Par.?
kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / (16.1) Par.?
dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā // (16.2) Par.?
mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām / (17.1) Par.?
kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm // (17.2) Par.?
sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ / (18.1) Par.?
niṣīdetyabhyanujñāto bṛsyām upaviveśa ha // (18.2) Par.?
bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham / (19.1) Par.?
abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā // (19.2) Par.?
sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ / (20.1) Par.?
bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ // (20.2) Par.?
tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ / (21.1) Par.?
śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ // (21.2) Par.?
vyāsaśca bhagavān vipro devarṣigaṇapūjitaḥ / (22.1) Par.?
vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam // (22.2) Par.?
tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān / (23.1) Par.?
bhīmasenādayaścaiva samutthāyābhyapūjayan // (23.2) Par.?
samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ / (24.1) Par.?
dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata // (24.2) Par.?
navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram / (25.1) Par.?
pratipede tadā vyāsastadartham upakalpitam // (25.2) Par.?
te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ / (26.1) Par.?
dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ // (26.2) Par.?
Duration=0.088809967041016 secs.