UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9463
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu / (1.2)
Par.?
vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam // (1.3)
Par.?
dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ / (2.1)
Par.?
kaccinmanaste prīṇāti vanavāse narādhipa // (2.2)
Par.?
kacciddhṛdi na te śoko rājan putravināśajaḥ / (3.1)
Par.?
kaccijjñānāni sarvāṇi prasannāni tavānagha // (3.2)
Par.?
kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim / (4.1)
Par.?
kaccid vadhūśca gāndhārī na śokenābhibhūyate // (4.2)
Par.?
mahāprajñā buddhimatī devī dharmārthadarśinī / (5.1)
Par.?
āgamāpāyatattvajñā kaccid eṣā na śocati // (5.2)
Par.?
kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā / (6.1)
Par.?
yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā // (6.2)
Par.?
kaccid dharmasuto rājā tvayā prītyābhinanditaḥ / (7.1)
Par.?
bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ // (7.2)
Par.?
kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ / (8.1)
Par.?
kaccid viśuddhabhāvo 'si jātajñāno narādhipa // (8.2)
Par.?
etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata / (9.1)
Par.?
nirvairatā mahārāja satyam adroha eva ca // (9.2) Par.?
kaccit te nānutāpo 'sti vanavāsena bhārata / (10.1)
Par.?
svadate vanyam annaṃ vā munivāsāṃsi vā vibho // (10.2)
Par.?
viditaṃ cāpi me rājan vidurasya mahātmanaḥ / (11.1)
Par.?
gamanaṃ vidhinā yena dharmasya sumahātmanaḥ // (11.2)
Par.?
māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ / (12.1)
Par.?
mahābuddhir mahāyogī mahātmā sumahāmanāḥ // (12.2)
Par.?
bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ / (13.1)
Par.?
na tathā buddhisampanno yathā sa puruṣarṣabhaḥ // (13.2)
Par.?
tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam / (14.1)
Par.?
māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ // (14.2)
Par.?
niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca / (15.1)
Par.?
vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ // (15.2)
Par.?
bhrātā tava mahārāja devadevaḥ sanātanaḥ / (16.1)
Par.?
dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ // (16.2)
Par.?
satyena saṃvardhayati damena niyamena ca / (17.1)
Par.?
ahiṃsayā ca dānena tapasā ca sanātanaḥ // (17.2)
Par.?
yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ / (18.1)
Par.?
dharma ityeṣa nṛpate prājñenāmitabuddhinā // (18.2)
Par.?
yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā / (19.1)
Par.?
yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ // (19.2)
Par.?
sarvagaścaiva kauravya sarvaṃ vyāpya carācaram / (20.1)
Par.?
dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ // (20.2)
Par.?
yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ / (21.1)
Par.?
sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ // (21.2)
Par.?
praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ / (22.1)
Par.?
diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ // (22.2)
Par.?
tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha / (23.1)
Par.?
saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka // (23.2)
Par.?
na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ / (24.1)
Par.?
āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ // (24.2)
Par.?
kim icchasi mahīpāla mattaḥ prāptum amānuṣam / (25.1)
Par.?
draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā // (25.2)
Par.?
Duration=0.079362869262695 secs.