Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu / (1.2) Par.?
vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam // (1.3) Par.?
dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ / (2.1) Par.?
kaccinmanaste prīṇāti vanavāse narādhipa // (2.2) Par.?
kacciddhṛdi na te śoko rājan putravināśajaḥ / (3.1) Par.?
kaccijjñānāni sarvāṇi prasannāni tavānagha // (3.2) Par.?
kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim / (4.1) Par.?
kaccid vadhūśca gāndhārī na śokenābhibhūyate // (4.2) Par.?
mahāprajñā buddhimatī devī dharmārthadarśinī / (5.1) Par.?
āgamāpāyatattvajñā kaccid eṣā na śocati // (5.2) Par.?
kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā / (6.1) Par.?
yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā // (6.2) Par.?
kaccid dharmasuto rājā tvayā prītyābhinanditaḥ / (7.1) Par.?
bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ // (7.2) Par.?
kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ / (8.1) Par.?
kaccid viśuddhabhāvo 'si jātajñāno narādhipa // (8.2) Par.?
etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata / (9.1) Par.?
nirvairatā mahārāja satyam adroha eva ca // (9.2) Par.?
kaccit te nānutāpo 'sti vanavāsena bhārata / (10.1) Par.?
svadate vanyam annaṃ vā munivāsāṃsi vā vibho // (10.2) Par.?
viditaṃ cāpi me rājan vidurasya mahātmanaḥ / (11.1) Par.?
gamanaṃ vidhinā yena dharmasya sumahātmanaḥ // (11.2) Par.?
māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ / (12.1) Par.?
mahābuddhir mahāyogī mahātmā sumahāmanāḥ // (12.2) Par.?
bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ / (13.1) Par.?
na tathā buddhisampanno yathā sa puruṣarṣabhaḥ // (13.2) Par.?
tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam / (14.1) Par.?
māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ // (14.2) Par.?
niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca / (15.1) Par.?
vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ // (15.2) Par.?
bhrātā tava mahārāja devadevaḥ sanātanaḥ / (16.1) Par.?
dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ // (16.2) Par.?
satyena saṃvardhayati damena niyamena ca / (17.1) Par.?
ahiṃsayā ca dānena tapasā ca sanātanaḥ // (17.2) Par.?
yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ / (18.1) Par.?
dharma ityeṣa nṛpate prājñenāmitabuddhinā // (18.2) Par.?
yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā / (19.1) Par.?
yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ // (19.2) Par.?
sarvagaścaiva kauravya sarvaṃ vyāpya carācaram / (20.1) Par.?
dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ // (20.2) Par.?
yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ / (21.1) Par.?
sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ // (21.2) Par.?
praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ / (22.1) Par.?
diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ // (22.2) Par.?
tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha / (23.1) Par.?
saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka // (23.2) Par.?
na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ / (24.1) Par.?
āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ // (24.2) Par.?
kim icchasi mahīpāla mattaḥ prāptum amānuṣam / (25.1) Par.?
draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā // (25.2) Par.?
Duration=0.12512683868408 secs.