Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau / (1.2) Par.?
sabhārye nṛpaśārdūle vadhvā kuntyā samanvite // (1.3) Par.?
vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite / (2.1) Par.?
vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale // (2.2) Par.?
yat tad āścaryam iti vai kariṣyāmītyuvāca ha / (3.1) Par.?
vyāsaḥ paramatejasvī maharṣistad vadasva me // (3.2) Par.?
vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ / (4.1) Par.?
yudhiṣṭhiro narapatir nyavasat sajano dvija // (4.2) Par.?
kimāhārāśca te tatra sasainyā nyavasan prabho / (5.1) Par.?
sāntaḥpurā mahātmāna iti tad brūhi me 'nagha // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
te 'nujñātāstadā rājan kururājena pāṇḍavāḥ / (6.2) Par.?
vividhānyannapānāni viśrāmyānubhavanti te // (6.3) Par.?
māsam ekaṃ vijahruste sasainyāntaḥpurā vane / (7.1) Par.?
atha tatrāgamad vyāso yathoktaṃ te mayānagha // (7.2) Par.?
tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau / (8.1) Par.?
vyāsam anvāsatāṃ rājann ājagmur munayo 'pare // (8.2) Par.?
nāradaḥ parvataścaiva devalaśca mahātapāḥ / (9.1) Par.?
viśvāvasustumburuśca citrasenaśca bhārata // (9.2) Par.?
teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ / (10.1) Par.?
dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ // (10.2) Par.?
niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt / (11.1) Par.?
āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca // (11.2) Par.?
teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ / (12.1) Par.?
pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ // (12.2) Par.?
gāndhārī caiva kuntī ca draupadī sātvatī tathā / (13.1) Par.?
striyaścānyāstathānyābhiḥ sahopaviviśustataḥ // (13.2) Par.?
teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa / (14.1) Par.?
ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ // (14.2) Par.?
tataḥ kathānte vyāsastaṃ prajñācakṣuṣam īśvaram / (15.1) Par.?
provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ / (15.2) Par.?
prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ // (15.3) Par.?
viditaṃ mama rājendra yat te hṛdi vivakṣitam / (16.1) Par.?
dahyamānasya śokena tava putrakṛtena vai // (16.2) Par.?
gāndhāryāścaiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva / (17.1) Par.?
kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam // (17.2) Par.?
yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam / (18.1) Par.?
subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama // (18.2) Par.?
śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa / (19.1) Par.?
saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana // (19.2) Par.?
ime ca devagandharvāḥ sarve caiva maharṣayaḥ / (20.1) Par.?
paśyantu tapaso vīryam adya me cirasaṃbhṛtam // (20.2) Par.?
tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te / (21.1) Par.?
pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam // (21.2) Par.?
evam uktaḥ sa rājendro vyāsenāmitabuddhinā / (22.1) Par.?
muhūrtam iva saṃcintya vacanāyopacakrame // (22.2) Par.?
dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me / (23.1) Par.?
yanme samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ // (23.2) Par.?
adya cāpyavagacchāmi gatim iṣṭām ihātmanaḥ / (24.1) Par.?
bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ // (24.2) Par.?
darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ / (25.1) Par.?
vidyate na bhayaṃ cāpi paralokānmamānaghāḥ // (25.2) Par.?
kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam / (26.1) Par.?
dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ // (26.2) Par.?
apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā / (27.1) Par.?
ghātitā pṛthivī ceyaṃ sahasā sanaradvipā // (27.2) Par.?
rājānaśca mahātmāno nānājanapadeśvarāḥ / (28.1) Par.?
āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ // (28.2) Par.?
ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān / (29.1) Par.?
parityajya gatāḥ śūrāḥ pretarājaniveśanam // (29.2) Par.?
kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe / (30.1) Par.?
tathaiva putrapautrāṇāṃ mama ye nihatā yudhi // (30.2) Par.?
dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam / (31.1) Par.?
bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam // (31.2) Par.?
mama putreṇa mūḍhena pāpena suhṛdadviṣā / (32.1) Par.?
kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā // (32.2) Par.?
etat sarvam anusmṛtya dahyamāno divāniśam / (33.1) Par.?
na śāntim adhigacchāmi duḥkhaśokasamāhataḥ / (33.2) Par.?
iti me cintayānasya pitaḥ śarma na vidyate // (33.3) Par.?
Duration=0.21369385719299 secs.