Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tacchrutvā vividhaṃ tasya rājarṣeḥ paridevitam / (1.2) Par.?
punar navīkṛtaḥ śoko gāndhāryā janamejaya // (1.3) Par.?
kuntyā drupadaputryāśca subhadrāyāstathaiva ca / (2.1) Par.?
tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha // (2.2) Par.?
putraśokasamāviṣṭā gāndhārī tvidam abravīt / (3.1) Par.?
śvaśuraṃ baddhanayanā devī prāñjalir utthitā // (3.2) Par.?
ṣoḍaśemāni varṣāṇi gatāni munipuṃgava / (4.1) Par.?
asya rājño hatān putrāñśocato na śamo vibho // (4.2) Par.?
putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ / (5.1) Par.?
na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune // (5.2) Par.?
lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt / (6.1) Par.?
kimu lokāntaragatān rājño darśayituṃ sutān // (6.2) Par.?
iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam / (7.1) Par.?
śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā // (7.2) Par.?
tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī / (8.1) Par.?
saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī // (8.2) Par.?
iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā / (9.1) Par.?
bhartṛvyasanaśokārtā na śete vasatīḥ prabho // (9.2) Par.?
yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ / (10.1) Par.?
nihataḥ somadattaśca pitrā saha mahāraṇe // (10.2) Par.?
śrīmaccāsya mahābuddheḥ saṃgrāmeṣvapalāyinaḥ / (11.1) Par.?
putrasya te putraśataṃ nihataṃ yad raṇājire // (11.2) Par.?
tasya bhāryāśatam idaṃ putraśokasamāhatam / (12.1) Par.?
punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca / (12.2) Par.?
tenārambheṇa mahatā mām upāste mahāmune // (12.3) Par.?
ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ / (13.1) Par.?
somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho // (13.2) Par.?
tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ / (14.1) Par.?
kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava // (14.2) Par.?
ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā / (15.1) Par.?
pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam // (15.2) Par.?
tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ / (16.1) Par.?
apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ // (16.2) Par.?
tām uvāca tato vyāso yat te kāryaṃ vivakṣitam / (17.1) Par.?
tad brūhi tvaṃ mahāprājñe yat te manasi vartate // (17.2) Par.?
tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā / (18.1) Par.?
uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam // (18.2) Par.?
Duration=0.060588836669922 secs.