Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
bhagavañśvaśuro me 'si daivatasyāpi daivatam / (1.2) Par.?
sa me devātidevastvaṃ śṛṇu satyāṃ giraṃ mama // (1.3) Par.?
tapasvī kopano vipro durvāsā nāma me pituḥ / (2.1) Par.?
bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam // (2.2) Par.?
śaucena tvāgasastyāgaiḥ śuddhena manasā tathā / (3.1) Par.?
kopasthāneṣvapi mahatsvakupyaṃ na kadācana // (3.2) Par.?
sa me varam adāt prītaḥ kṛtam ityaham abruvam / (4.1) Par.?
avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ // (4.2) Par.?
tataḥ śāpabhayād vipram avocaṃ punar eva tam / (5.1) Par.?
evam astviti ca prāha punar eva sa māṃ dvijaḥ // (5.2) Par.?
dharmasya jananī bhadre bhavitrī tvaṃ varānane / (6.1) Par.?
vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi // (6.2) Par.?
ityuktvāntarhito viprastato 'haṃ vismitābhavam / (7.1) Par.?
na ca sarvāsvavasthāsu smṛtir me vipraṇaśyati // (7.2) Par.?
atha harmyatalasthāhaṃ ravim udyantam īkṣatī / (8.1) Par.?
saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram / (8.2) Par.?
sthitāhaṃ bālabhāvena tatra doṣam abudhyatī // (8.3) Par.?
atha devaḥ sahasrāṃśur matsamīpagato 'bhavat / (9.1) Par.?
dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca / (9.2) Par.?
tatāpa lokān ekena dvitīyenāgamacca mām // (9.3) Par.?
sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha / (10.1) Par.?
gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam // (10.2) Par.?
sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam / (11.1) Par.?
dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava // (11.2) Par.?
tam ahaṃ rakṣatī vipraṃ śāpād anaparādhinam / (12.1) Par.?
putro me tvatsamo deva bhaved iti tato 'bruvam // (12.2) Par.?
tato māṃ tejasāviśya mohayitvā ca bhānumān / (13.1) Par.?
uvāca bhavitā putrastavetyabhyagamad divam // (13.2) Par.?
tato 'ham antarbhavane pitur vṛttāntarakṣiṇī / (14.1) Par.?
gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam // (14.2) Par.?
nūnaṃ tasyaiva devasya prasādāt punar eva tu / (15.1) Par.?
kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ // (15.2) Par.?
sa mayā mūḍhayā putro jñāyamāno 'pyupekṣitaḥ / (16.1) Par.?
tanmāṃ dahati viprarṣe yathā suviditaṃ tava // (16.2) Par.?
yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā / (17.1) Par.?
tanme bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi // (17.2) Par.?
yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha / (18.1) Par.?
taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama // (18.2) Par.?
ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ / (19.1) Par.?
sādhu sarvam idaṃ tathyam evam eva yathāttha mām // (19.2) Par.?
aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi / (20.1) Par.?
devāścaiśvaryavanto vai śarīrāṇyāviśanti vai // (20.2) Par.?
santi devanikāyāśca saṃkalpājjanayanti ye / (21.1) Par.?
vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā // (21.2) Par.?
manuṣyadharmo daivena dharmeṇa na hi yujyate / (22.1) Par.?
iti kunti vyajānīhi vyetu te mānaso jvaraḥ // (22.2) Par.?
sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci / (23.1) Par.?
sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam // (23.2) Par.?
Duration=0.13256597518921 secs.