Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātaśoṇitanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam / (1.3) Par.?
bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam // (1.4) Par.?
prāyeṇa sukumārāṇām acaṅkramaṇaśīlinām / (2.1) Par.?
abhighātād aśuddheśca nṛṇām asṛji dūṣite // (2.2) Par.?
vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ / (3.1) Par.?
tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet // (3.2) Par.?
āḍhyarogaṃ khuḍaṃ vātabalāsaṃ vātaśoṇitam / (4.1) Par.?
tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati // (4.2) Par.?
viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam / (5.1) Par.?
bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā // (5.2) Par.?
jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu / (6.1) Par.?
kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ // (6.2) Par.?
bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca / (7.1) Par.?
pādayor mūlam āsthāya kadāciddhastayorapi // (7.2) Par.?
ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati / (8.1) Par.?
tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ // (8.2) Par.?
kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat / (9.1) Par.?
kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā // (9.2) Par.?
sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk / (10.1) Par.?
śvayathur grathitaḥ pākī vāyuḥ saṃdhyasthimajjasu // (10.2) Par.?
chindann iva caratyantar vakrīkurvaṃśca vegavān / (11.1) Par.?
karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran // (11.2) Par.?
vāte 'dhike 'dhikaṃ tatra śūlasphuraṇatodanam / (12.1) Par.?
śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ // (12.2) Par.?
dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk / (13.1) Par.?
śītadveṣānupaśayau stambhavepathusuptayaḥ // (13.2) Par.?
rakte śopho 'tiruk todas tāmraścimicimāyate / (14.1) Par.?
snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ // (14.2) Par.?
pitta~
pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ / (15.1) Par.?
sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā // (15.2) Par.?
kapha~
kaphe staimityagurutāsuptisnigdhatvaśītatāḥ / (16.1) Par.?
kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare // (16.2) Par.?
Prognose
ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam / (17.1) Par.?
tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca // (17.2) Par.?
raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ / (18.1) Par.?
niviśyānyonyam āvārya vedanābhir haratyasūn // (18.2) Par.?
vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ / (19.1) Par.?
atyāhārābhighātādhvavegodīraṇadhāraṇaiḥ // (19.2) Par.?
kupitaścakṣurādīnām upaghātaṃ pravartayet / (20.1) Par.?
pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn // (20.2) Par.?
udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ / (21.1) Par.?
gurubhārātiruditahāsyādyair vikṛto gadān // (21.2) Par.?
kaṇṭharodhamanobhraṃśacchardyarocakapīnasān / (22.1) Par.?
kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān // (22.2) Par.?
vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ / (23.1) Par.?
virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ // (23.2) Par.?
puṃstvotsāhabalabhraṃśaśophacittotplavajvarān / (24.1) Par.?
sarvāṅgaroganistodaromaharṣāṅgasuptatāḥ // (24.2) Par.?
kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān / (25.1) Par.?
samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ // (25.2) Par.?
karotyakālaśayanajāgarādyaiśca dūṣitaḥ / (26.1) Par.?
śūlagulmagrahaṇyādīn pakvāmāśayajān gadān // (26.2) Par.?
apāno rūkṣagurvannavegāghātātivāhanaiḥ / (27.1) Par.?
yānayānāsanasthānacaṅkramaiś cātisevitaiḥ // (27.2) Par.?
kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān / (28.1) Par.?
mūtraśukrapradoṣārśogudabhraṃśādikān bahūn // (28.2) Par.?
sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ / (29.1) Par.?
snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ // (29.2) Par.?
kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca / (30.1) Par.?
yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt // (30.2) Par.?
vāyor āvaraṇam
vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate / (31.1) Par.?
liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ // (31.2) Par.?
kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā / (32.1) Par.?
śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam // (32.2) Par.?
laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte / (33.1) Par.?
raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam // (33.2) Par.?
bhavecca rāgī śvayathur jāyante maṇḍalāni ca / (34.1) Par.?
māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā // (34.2) Par.?
harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate / (35.1) Par.?
calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ // (35.2) Par.?
āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte / (36.1) Par.?
sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati // (36.2) Par.?
sūcyeva tudyate 'tyartham aṅgaṃ sīdati śūlyate / (37.1) Par.?
majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam // (37.2) Par.?
śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham / (38.1) Par.?
śukrāvṛte 'tivego vā na vā niṣphalatāpi vā // (38.2) Par.?
bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile / (39.1) Par.?
mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet // (39.2) Par.?
viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati / (40.1) Par.?
vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ // (40.2) Par.?
śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet / (41.1) Par.?
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk // (41.2) Par.?
vilomo māruto 'svasthaṃ hṛdayaṃ pīḍyate 'ti ca / (42.1) Par.?
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte // (42.2) Par.?
vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ / (43.1) Par.?
dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ // (43.2) Par.?
klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ / (44.1) Par.?
samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ // (44.2) Par.?
dāhaśca syād apāne tu male hāridravarṇatā / (45.1) Par.?
rajo'tivṛttis tāpaśca yonimehanapāyuṣu // (45.2) Par.?
śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ / (46.1) Par.?
ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ // (46.2) Par.?
udāne gurugātratvam arucir vāksvaragrahaḥ / (47.1) Par.?
balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ // (47.2) Par.?
gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam / (48.1) Par.?
samāne 'tihimāṅgatvam asvedo mandavahnitā // (48.2) Par.?
apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam / (49.1) Par.?
iti dvāviṃśatividhaṃ vāyorāvaraṇaṃ viduḥ // (49.2) Par.?
prāṇādayas tathānyonyam āvṛṇvanti yathākramam / (50.1) Par.?
sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca tat // (50.2) Par.?
niḥśvāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ / (51.1) Par.?
hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte // (51.2) Par.?
udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ / (52.1) Par.?
diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak // (52.2) Par.?
sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām / (53.1) Par.?
prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ // (53.2) Par.?
pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ / (54.1) Par.?
miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā // (54.2) Par.?
tāratamyavikalpācca yātyāvṛtirasaṃkhyatām / (55.1) Par.?
tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt // (55.2) Par.?
śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ / (56.1) Par.?
viśeṣāj jīvitaṃ prāṇa udāno balam ucyate // (56.2) Par.?
syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca / (57.1) Par.?
āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ // (57.2) Par.?
prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ / (58.1) Par.?
vidradhiplīhahṛdrogagulmāgnisadanādayaḥ // (58.2) Par.?
bhavantyupadravās teṣām āvṛtānām upekṣaṇāt // (59.1) Par.?
Duration=0.21531200408936 secs.