Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataste bharataśreṣṭhāḥ samājagmuḥ parasparam / (1.2) Par.?
vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ // (1.3) Par.?
vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham / (2.1) Par.?
saṃprītamanasaḥ sarve devaloka ivāmarāḥ // (2.2) Par.?
putraḥ pitrā ca mātrā ca bhāryā ca patinā saha / (3.1) Par.?
bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ // (3.2) Par.?
pāṇḍavāstu maheṣvāsaṃ karṇaṃ saubhadram eva ca / (4.1) Par.?
saṃpraharṣāt samājagmur draupadeyāṃśca sarvaśaḥ // (4.2) Par.?
tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ / (5.1) Par.?
sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan // (5.2) Par.?
ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ / (6.1) Par.?
asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ // (6.2) Par.?
evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā / (7.1) Par.?
putraiśca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ // (7.2) Par.?
tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ / (8.1) Par.?
menire paritoṣeṇa nṛpāḥ svargasado yathā // (8.2) Par.?
nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat / (9.1) Par.?
parasparaṃ samāgamya yodhānāṃ bharatarṣabha // (9.2) Par.?
samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ / (10.1) Par.?
mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan // (10.2) Par.?
ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ / (11.1) Par.?
āmantryānyonyam āśliṣya tato jagmur yathāgatam // (11.2) Par.?
tato visarjayāmāsa lokāṃstānmunipuṃgavaḥ / (12.1) Par.?
kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan // (12.2) Par.?
avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm / (13.1) Par.?
sarathāḥ sadhvajāścaiva svāni sthānāni bhejire // (13.2) Par.?
devalokaṃ yayuḥ kecit kecid brahmasadastathā / (14.1) Par.?
kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan // (14.2) Par.?
tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ / (15.1) Par.?
rākṣasānāṃ piśācānāṃ keciccāpyuttarān kurūn // (15.2) Par.?
vicitragatayaḥ sarve yā avāpyāmaraiḥ saha / (16.1) Par.?
ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ // (16.2) Par.?
gateṣu teṣu sarveṣu salilastho mahāmuniḥ / (17.1) Par.?
dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā / (17.2) Par.?
tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ // (17.3) Par.?
yā yāḥ patikṛtāṃllokān icchanti paramastriyaḥ / (18.1) Par.?
tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ // (18.2) Par.?
tatastasya vacaḥ śrutvā śraddadhānā varāṅganāḥ / (19.1) Par.?
śvaśuraṃ samanujñāpya viviśur jāhnavījalam // (19.2) Par.?
vimuktā mānuṣair dehaistatastā bhartṛbhiḥ saha / (20.1) Par.?
samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate // (20.2) Par.?
evaṃ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ / (21.1) Par.?
praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām // (21.2) Par.?
divyarūpasamāyuktā divyābharaṇabhūṣitāḥ / (22.1) Par.?
divyamālyāmbaradharā yathāsāṃ patayastathā // (22.2) Par.?
tāḥ śīlasattvasampannā vitamaskā gataklamāḥ / (23.1) Par.?
sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire // (23.2) Par.?
yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā / (24.1) Par.?
taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ // (24.2) Par.?
tacchrutvā naradevānāṃ punarāgamanaṃ narāḥ / (25.1) Par.?
jahṛṣur muditāścāsann anyadehagatā api // (25.2) Par.?
priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ / (26.1) Par.?
priyāṇi labhate nityam iha ca pretya caiva ha // (26.2) Par.?
iṣṭabāndhavasaṃyogam anāyāsam anāmayam / (27.1) Par.?
ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām // (27.2) Par.?
svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata / (28.1) Par.?
adhyātmayogayuktāśca dhṛtimantaśca mānavāḥ / (28.2) Par.?
śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim // (28.3) Par.?
Duration=0.29837512969971 secs.