Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān / (1.2) Par.?
ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha // (1.3) Par.?
sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā / (2.1) Par.?
avāptavānnaraśreṣṭho buddhiniścayam eva ca // (2.2) Par.?
viduraśca mahāprājño yayau siddhiṃ tapobalāt / (3.1) Par.?
dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam // (3.2) Par.?
janamejaya uvāca / (4.1) Par.?
mamāpi varado vyāso darśayet pitaraṃ yadi / (4.2) Par.?
tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te // (4.3) Par.?
priyaṃ me syāt kṛtārthaśca syām ahaṃ kṛtaniścayaḥ / (5.1) Par.?
prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām // (5.2) Par.?
sūta uvāca / (6.1) Par.?
ityuktavacane tasminnṛpe vyāsaḥ pratāpavān / (6.2) Par.?
prasādam akarod dhīmān ānayacca parikṣitam // (6.3) Par.?
tatastadrūpavayasam āgataṃ nṛpatiṃ divaḥ / (7.1) Par.?
śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ // (7.2) Par.?
śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam / (8.1) Par.?
amātyā ye babhūvuśca rājñastāṃśca dadarśa ha // (8.2) Par.?
tataḥ so 'vabhṛthe rājā mudito janamejayaḥ / (9.1) Par.?
pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ // (9.2) Par.?
snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt / (10.1) Par.?
yāyāvarakulotpannaṃ jaratkārusutaṃ tadā // (10.2) Par.?
āstīka vividhāścaryo yajño 'yam iti me matiḥ / (11.1) Par.?
yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ // (11.2) Par.?
āstīka uvāca / (12.1) Par.?
ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ / (12.2) Par.?
yajñe kurukulaśreṣṭha tasya lokāvubhau jitau // (12.3) Par.?
śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana / (13.1) Par.?
sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ // (13.2) Par.?
kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva / (14.1) Par.?
ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ // (14.2) Par.?
prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam / (15.1) Par.?
vimukto hṛdayagranthir udārajanadarśanāt // (15.2) Par.?
ye ca pakṣadharā dharme sadvṛttarucayaśca ye / (16.1) Par.?
yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ // (16.2) Par.?
sūta uvāca / (17.1) Par.?
etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ / (17.2) Par.?
pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ // (17.3) Par.?
papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam / (18.1) Par.?
kathāvaśeṣaṃ dharmajño vanavāsasya sattama // (18.2) Par.?
Duration=0.097306966781616 secs.