Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha / (1.2) Par.?
kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ // (1.3) Par.?
karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ / (2.1) Par.?
gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit // (2.2) Par.?
utpedire mahāvātā dāruṇāścā dine dine / (3.1) Par.?
vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ // (3.2) Par.?
vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā / (4.1) Par.?
cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu / (4.2) Par.?
nopaśāmyati śabdaśca sa divārātram eva hi // (4.3) Par.?
anukurvann ulūkānāṃ sārasā virutaṃ tathā / (5.1) Par.?
ajāḥ śivānāṃ ca rutam anvakurvata bhārata // (5.2) Par.?
pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ / (6.1) Par.?
vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā // (6.2) Par.?
vyajāyanta kharā goṣu karabhāśvatarīṣu ca / (7.1) Par.?
śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca // (7.2) Par.?
nāpatrapanta pāpāni kurvanto vṛṣṇayastadā / (8.1) Par.?
prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca // (8.2) Par.?
gurūṃścāpyavamanyanta na tu rāmajanārdanau / (9.1) Par.?
patnyaḥ patīn vyuccaranta patnīśca patayastathā // (9.2) Par.?
vibhāvasuḥ prajvalito vāmaṃ viparivartate / (10.1) Par.?
nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak // (10.2) Par.?
udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ / (11.1) Par.?
vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ // (11.2) Par.?
mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata / (12.1) Par.?
āhāryamāṇe kṛmayo vyadṛśyanta narādhipa // (12.2) Par.?
puṇyāhe vācyamāne ca japatsu ca mahātmasu / (13.1) Par.?
abhidhāvantaḥ śrūyante na cādṛśyata kaścana // (13.2) Par.?
parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ / (14.1) Par.?
grahair apaśyan sarve te nātmanastu kathaṃcana // (14.2) Par.?
nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane / (15.1) Par.?
samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ // (15.2) Par.?
evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam / (16.1) Par.?
trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam // (16.2) Par.?
caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ / (17.1) Par.?
tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ // (17.2) Par.?
vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ / (18.1) Par.?
mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ // (18.2) Par.?
putraśokābhisaṃtaptā gāndhārī hatabāndhavā / (19.1) Par.?
yad anuvyājahārārtā tad idaṃ samupāgatam // (19.2) Par.?
idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ / (20.1) Par.?
purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān // (20.2) Par.?
ityuktvā vāsudevastu cikīrṣan satyam eva tat / (21.1) Par.?
ājñāpayāmāsa tadā tīrthayātrām ariṃdama // (21.2) Par.?
aghoṣayanta puruṣāstatra keśavaśāsanāt / (22.1) Par.?
tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ // (22.2) Par.?
Duration=0.1030900478363 secs.