Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi / (1.2) Par.?
striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati // (1.3) Par.?
alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca / (2.1) Par.?
hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ // (2.2) Par.?
taccāgnidattaṃ kṛṣṇasya vajranābham ayasmayam / (3.1) Par.?
divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā // (3.2) Par.?
yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya / (4.1) Par.?
te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ // (4.2) Par.?
tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām / (5.1) Par.?
uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā // (5.2) Par.?
tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ / (6.1) Par.?
sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ // (6.2) Par.?
tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ / (7.1) Par.?
bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ // (7.2) Par.?
tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ / (8.1) Par.?
yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ // (8.2) Par.?
tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham / (9.1) Par.?
prabhūtabhakṣyapeyāste sadārā yādavāstadā // (9.2) Par.?
niviṣṭāṃstānniśamyātha samudrānte sa yogavit / (10.1) Par.?
jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ // (10.2) Par.?
taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim / (11.1) Par.?
jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ // (11.2) Par.?
tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ / (12.1) Par.?
apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī // (12.2) Par.?
brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām / (13.1) Par.?
tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam // (13.2) Par.?
tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam / (14.1) Par.?
prāvartata mahāpānaṃ prabhāse tigmatejasām // (14.2) Par.?
kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā / (15.1) Par.?
apibad yuyudhānaśca gado babhrustathaiva ca // (15.2) Par.?
tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ / (16.1) Par.?
abravīt kṛtavarmāṇam avahasyāvamanya ca // (16.2) Par.?
kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva / (17.1) Par.?
na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam // (17.2) Par.?
ityukte yuyudhānena pūjayāmāsa tad vacaḥ / (18.1) Par.?
pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca // (18.2) Par.?
tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt / (19.1) Par.?
nirdiśann iva sāvajñaṃ tadā savyena pāṇinā // (19.2) Par.?
bhūriśravāśchinnabāhur yuddhe prāyagatastvayā / (20.1) Par.?
vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ // (20.2) Par.?
iti tasya vacaḥ śrutvā keśavaḥ paravīrahā / (21.1) Par.?
tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān // (21.2) Par.?
maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat / (22.1) Par.?
tāṃ kathāṃ smārayāmāsa sātyakir madhusūdanam // (22.2) Par.?
tacchrutvā keśavasyāṅkam agamad rudatī tadā / (23.1) Par.?
satyabhāmā prakupitā kopayantī janārdanam // (23.2) Par.?
tata utthāya sakrodhaḥ sātyakir vākyam abravīt / (24.1) Par.?
pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ // (24.2) Par.?
eṣa gacchāmi padavīṃ satyena ca tathā śape / (25.1) Par.?
sauptike ye ca nihatāḥ suptānena durātmanā // (25.2) Par.?
droṇaputrasahāyena pāpena kṛtavarmaṇā / (26.1) Par.?
samāptam āyur asyādya yaśaścāpi sumadhyame // (26.2) Par.?
itīdam uktvā khaḍgena keśavasya samīpataḥ / (27.1) Par.?
abhidrutya śiraḥ kruddhaścicheda kṛtavarmaṇaḥ // (27.2) Par.?
tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ / (28.1) Par.?
abhyadhāvaddhṛṣīkeśo vinivārayiṣustadā // (28.2) Par.?
ekībhūtāstataḥ sarve kālaparyāyacoditāḥ / (29.1) Par.?
bhojāndhakā mahārāja śaineyaṃ paryavārayan // (29.2) Par.?
tān dṛṣṭvā patatastūrṇam abhikruddhāñjanārdanaḥ / (30.1) Par.?
na cukrodha mahātejā jānan kālasya paryayam // (30.2) Par.?
te tu pānamadāviṣṭāścoditāścaiva manyunā / (31.1) Par.?
yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā // (31.2) Par.?
hanyamāne tu śaineye kruddho rukmiṇinandanaḥ / (32.1) Par.?
tadantaram upādhāvanmokṣayiṣyañśineḥ sutam // (32.2) Par.?
sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha / (33.1) Par.?
bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ // (33.2) Par.?
hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ / (34.1) Par.?
erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ // (34.2) Par.?
tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam / (35.1) Par.?
jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan // (35.2) Par.?
tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā / (36.1) Par.?
jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ // (36.2) Par.?
yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa / (37.1) Par.?
vajrabhūteva sā rājann adṛśyata tadā vibho // (37.2) Par.?
tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata / (38.1) Par.?
brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva // (38.2) Par.?
āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam / (39.1) Par.?
tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham // (39.2) Par.?
avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata / (40.1) Par.?
mattāḥ paripatanti sma pothayantaḥ parasparam // (40.2) Par.?
pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ / (41.1) Par.?
nāsīt palāyane buddhir vadhyamānasya kasyacit // (41.2) Par.?
taṃ tu paśyanmahābāhur jānan kālasya paryayam / (42.1) Par.?
musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ // (42.2) Par.?
sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ / (43.1) Par.?
pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata // (43.2) Par.?
gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ / (44.1) Par.?
sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ // (44.2) Par.?
taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ / (45.1) Par.?
dārukaścaiva dāśārham ūcatur yannibodha tat // (45.2) Par.?
bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta / (46.1) Par.?
rāmasya padam anviccha tatra gacchāma yatra saḥ // (46.2) Par.?
Duration=0.19329214096069 secs.