Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ / (1.2) Par.?
athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte // (1.3) Par.?
tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat / (2.1) Par.?
gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām // (2.2) Par.?
tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt / (3.1) Par.?
ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ // (3.2) Par.?
tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam / (4.1) Par.?
striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt // (4.2) Par.?
sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca / (5.1) Par.?
taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum / (5.2) Par.?
brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya // (5.3) Par.?
tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu / (6.1) Par.?
ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi // (6.2) Par.?
tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam / (7.1) Par.?
striyo bhavān rakṣatu naḥ samagrā dhanaṃjayasyāgamanaṃ pratīkṣan / (7.2) Par.?
rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye // (7.3) Par.?
dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām / (8.1) Par.?
nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ // (8.2) Par.?
tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya / (9.1) Par.?
itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma // (9.2) Par.?
tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya / (10.1) Par.?
athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām // (10.2) Par.?
purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ / (11.1) Par.?
tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte // (11.2) Par.?
athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam / (12.1) Par.?
śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ // (12.2) Par.?
sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya / (13.1) Par.?
samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ // (13.2) Par.?
karkoṭako vāsukistakṣakaśca pṛthuśravā varuṇaḥ kuñjaraśca / (14.1) Par.?
miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas tathā nāgo dhṛtarāṣṭro mahātmā // (14.2) Par.?
hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau / (15.1) Par.?
nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan / (15.2) Par.?
pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ // (15.3) Par.?
tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ / (16.1) Par.?
vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ // (16.2) Par.?
sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam / (17.1) Par.?
durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ // (17.2) Par.?
sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ / (18.1) Par.?
mene tataḥ saṃkramaṇasya kālaṃ tataścakārendriyasaṃnirodham // (18.2) Par.?
sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ / (19.1) Par.?
jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ // (19.2) Par.?
sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena / (20.1) Par.?
jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma / (20.2) Par.?
athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum // (20.3) Par.?
matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ / (21.1) Par.?
āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā // (21.2) Par.?
divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve / (22.1) Par.?
pratyudyayur munayaścāpi siddhā gandharvamukhyāśca sahāpsarobhiḥ // (22.2) Par.?
tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca / (23.1) Par.?
yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam // (23.2) Par.?
tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan / (24.1) Par.?
gandharvāgryair apsarobhir varābhiḥ siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ // (24.2) Par.?
te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam / (25.1) Par.?
gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat // (25.2) Par.?
Duration=0.095449924468994 secs.