Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): destruction of Dvārakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9471
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim / (1.2) Par.?
putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ // (1.3) Par.?
tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ / (2.1) Par.?
ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata // (2.2) Par.?
samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ / (3.1) Par.?
rudan putrān smaran sarvān vilalāpa suvihvalaḥ / (3.2) Par.?
bhrātṝn putrāṃśca pautrāṃśca dauhitrāṃśca sakhīn api // (3.3) Par.?
vasudeva uvāca / (4.1) Par.?
yair jitā bhūmipālāśca daityāśca śataśo 'rjuna / (4.2) Par.?
tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ // (4.3) Par.?
yau tāvarjuna śiṣyau te priyau bahumatau sadā / (5.1) Par.?
tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ // (5.2) Par.?
yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau / (6.1) Par.?
pradyumno yuyudhānaśca kathayan katthase ca yau // (6.2) Par.?
nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ / (7.1) Par.?
tāvubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya // (7.2) Par.?
na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna / (8.1) Par.?
akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam // (8.2) Par.?
keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ / (9.1) Par.?
videhāvakarot pārtha caidyaṃ ca balagarvitam // (9.2) Par.?
naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān / (10.1) Par.?
gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān // (10.2) Par.?
prācyāṃśca dākṣiṇātyāṃśca pārvatīyāṃstathā nṛpān / (11.1) Par.?
so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ // (11.2) Par.?
tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api / (12.1) Par.?
śayānānnihatān dṛṣṭvā tato mām abravīd idam // (12.2) Par.?
samprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha / (13.1) Par.?
āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm // (13.2) Par.?
ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat / (14.1) Par.?
sa tu śrutvā mahātejā yadūnām anayaṃ prabho / (14.2) Par.?
āgantā kṣipram eveha na me 'trāsti vicāraṇā // (14.3) Par.?
yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu / (15.1) Par.?
yad brūyāt tat tathā kāryam iti budhyasva mādhava // (15.2) Par.?
sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca / (16.1) Par.?
pratipatsyati bībhatsur bhavataścaurdhvadehikam // (16.2) Par.?
imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye / (17.1) Par.?
prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati // (17.2) Par.?
ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ / (18.1) Par.?
kālaṃ kartā sadya eva rāmeṇa saha dhīmatā // (18.2) Par.?
evam uktvā hṛṣīkeśo mām acintyaparākramaḥ / (19.1) Par.?
hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ // (19.2) Par.?
so 'haṃ tau ca mahātmānau cintayan bhrātarau tava / (20.1) Par.?
ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ // (20.2) Par.?
na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava / (21.1) Par.?
yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru // (21.2) Par.?
etat te pārtha rājyaṃ ca striyo ratnāni caiva ha / (22.1) Par.?
iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana // (22.2) Par.?
Duration=0.11447501182556 secs.